वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मानस्य ते व꣣यं꣢ प꣣वि꣡त्र꣢मभ्युन्द꣣तः꣢ । स꣣खित्व꣡मा वृ꣢꣯णीमहे ॥७८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानस्य ते वयं पवित्रमभ्युन्दतः । सखित्वमा वृणीमहे ॥७८७॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानस्य । ते꣣ । वय꣢म् । प꣣वि꣡त्र꣢म् । अ꣣भ्युन्द꣢तः । अ꣣भि । उन्दतः꣢ । स꣣खित्व꣢म् । स꣣ । खित्व꣢म् । आ । वृ꣣णीमहे ॥७८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 787 | (कौथोम) 2 » 1 » 5 » 1 | (रानायाणीय) 3 » 1 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा और आचार्य को सम्बोधन किया गया है।

पदार्थान्वयभाषाः -

हे (सोम) ! ज्ञान को प्रेरित करनेवाले परमात्मा और आचार्य ! (पवमानस्य) हृदय को पवित्र करनेवाले, तथा (पवित्रम्) पवित्र हृदय को (अभ्युन्दतः) आनन्दरस वा विद्यारस से भिगोनेवाले (ते) आपकी (सखित्वम्) मित्रता को, हम (आ वृणीमहे) स्वीकार करते हैं ॥१॥

भावार्थभाषाः -

परमेश्वर उपासकों के और आचार्य शिष्यों के हृदय को पवित्र करके उसमें आनन्दरस वा विद्यारस को सींचते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मा ऽऽचार्यश्च सम्बोध्यते।

पदार्थान्वयभाषाः -

हे सोम ज्ञानप्रेरक परमात्मन् आचार्य वा ! (पवमानस्य) हृदयस्य पवित्रतां सम्पादयतः, (पवित्रम्) पवित्रीभूतं हृदयम् (अभ्युन्दतः) आनन्दरसेन विद्यारसेन वा क्लेदयतः (ते) तव (सखित्वम्) सख्यम्, वयम् (आ वृणीमहे) स्वीकुर्महे ॥१॥

भावार्थभाषाः -

परमेश्वर उपासकानामाचार्यश्च शिष्याणां हृदयं पावयित्वा तत्रानन्दरसं विद्यारसं च सिञ्चतः ॥१॥

टिप्पणी: २. ऋ० ९।६१।४।