वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: जमदग्निर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

त्व꣡ꣳ स꣢मु꣣द्रि꣡या꣢ अ꣣पो꣢ऽग्रि꣣यो꣡ वाच꣢꣯ ई꣣र꣡य꣢न् । प꣡व꣢स्व विश्वचर्षणे ॥७७६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥७७६॥

मन्त्र उच्चारण
पद पाठ

त्वम् । स꣣मुद्रि꣡याः꣢ । स꣣म् । उद्रि꣡याः꣢ । अ꣣पः꣢ । अ꣣ग्रि꣢यः । वा꣡चः꣢꣯ । ई꣣र꣡य꣢न् । प꣡व꣢꣯स्व । वि꣣श्वचर्षणे । विश्व । चर्षणे ॥७७६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 776 | (कौथोम) 2 » 1 » 1 » 2 | (रानायाणीय) 3 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः जगदीश्वर से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (विश्वचर्षणे) सबके द्रष्टा, अथवा सब मनुष्यों के स्वामी जगदीश्वर ! (वाचः) उपासकों की वाणी के (अग्रियः) आगे रहनेवाले (त्वम्) पवित्रकर्ता आप (समुद्रियाः) आनन्दसागर के (अपः) रसों को (ईरयन्) हमारी ओर भेजते हुए, हमें (पुनीहि) पवित्र कीजिए ॥२॥

भावार्थभाषाः -

परमेश्वर की स्तुति निष्फल नहीं जाती, प्रत्युत वह अपने उपासकों को आनन्दरस से सरस और पवित्र कर देता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जगदीश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (विश्वचर्षणे) विश्वद्रष्टः, विश्वेषां मनुष्याणां स्वामिन् वा जगदीश्वर ! (वाचः) उपासकानां वाण्याः (अग्रियः)अग्रेभवः (त्वम्) पवित्रकर्ता (समुद्रियाः) समुद्रे आनन्दसागरे भवाः। [समुद्राभ्राद् घः अ० ४।४।११ इति भवार्थे घः प्रत्ययः।] (अपः) रससन्ततीः (ईरयन्) अस्मान् प्रति गमयन्। [ईर क्षेपे चुरादिः, यद्वा ईर गतौ कम्पने च अदादिः, ण्यन्तः।] अस्मान् (पवस्व) पुनीहि ॥२॥

भावार्थभाषाः -

परमेश्वरस्य स्तुतिर्निष्फला न जायते, प्रत्युत स स्वोपासकान् आनन्दरसेन सरसान् पवित्रांश्च करोति ॥२॥

टिप्पणी: १. ऋ० ९।६२।२६ ‘पव॑स्व विश्वभेजय’ इति तृतीयः पादः।