वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ ह꣢र्य꣣तो꣡ अर्जु꣢꣯नो꣣ अ꣡त्के꣢ अव्यत प्रि꣣यः꣢ सू꣣नु꣡र्न मर्ज्यः꣢꣯ । त꣡मी꣢ꣳ हिन्वन्त्य꣣प꣢सो꣣ य꣢था꣣ र꣡थं꣢ न꣣दी꣡ष्वा गभ꣢꣯स्त्योः ॥७६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । तमीꣳ हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥७६८॥

मन्त्र उच्चारण
पद पाठ

आ । ह꣣र्य꣢तः । अ꣡र्जु꣢꣯नः । अ꣡त्के꣢꣯ । अ꣣व्यत । प्रियः꣢ । सू꣣नुः꣢ । न । म꣡र्ज्यः꣢꣯ । तम् । ई꣣म् । हिन्वन्ति । अ꣡पसः꣢ । य꣡था꣢꣯ । र꣡थ꣢꣯म् । न꣣दी꣡षु꣢ । आ । ग꣡भ꣢꣯स्त्योः ॥७६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 768 | (कौथोम) 1 » 2 » 20 » 2 | (रानायाणीय) 2 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(हर्यतः) चाहने योग्य, (अर्जुनः) गौरवर्ण, (प्रियः) प्यारा, (मर्ज्यः) अलङ्कार पहनाने योग्य (सूनुः) पुत्र (न) जैसे (अत्के) घोड़े पर बैठाया जाता है, वैसे ही (हर्यतः) सर्वान्तर्यामी और कमनीय, (अर्जुनः) शुद्ध, सात्त्विक, (प्रियः) प्यारा, (मर्ज्यः) वक्ष पर अलङ्कार के समान हृदय में धारण करने योग्य सौम्य परमेश्वर (अत्के) उपासकों की आत्मा में (आ अव्यत) बैठाया जाता है। (तम् ईम्) उसे (अपसः) कर्मण्य लोग (आ हिन्वन्ति) सर्वत्र ले जाते हैं, प्रचारित करते हैं, (यथा) जैसे नाविक लोग (नदीषु) नदियों में (गभस्त्योः) बाहुओं से (रथम्) जलयान को (आ हिन्वन्ति) ले जाते हैं ॥२॥ इस मन्त्र में दो उपमाओं की संसृष्टि है। पूर्वार्ध में श्लिष्टोपमा है ॥२॥

भावार्थभाषाः -

उपासक योगी लोगों को चाहिए कि परमात्मा को अपने आत्मा में धारण करके सर्वत्र उसका प्रचार करें, जिससे संसार में आस्तिकता का वातावरण पैदा हो ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(हर्यतः) कमनीयः। [हर्य गतिकान्त्योः। भृमृदृशि० उ० ३।११० इति अतच् प्रत्ययः।] (अर्जुनः) गौरवर्णः, (प्रियः) प्रीतिपात्रभूतः, (मर्ज्यः) अलङ्कार्यः. [मृजू शौचालङ्कारयोः।] (सूनुः) पुत्रः (न) यथा (अत्के) अश्वे, (आ अव्यत) आरोह्यते तथा (हर्यतः) सर्वान्तर्यामी, कमनीयः, (अर्जुनः) शुद्धः, सात्त्विकः, (प्रियः) प्रेमार्हः, (मर्ज्यः) वक्षसि अलंकारवद् हृदि धारणीयः सोमः सौम्यः परमेश्वरः (अत्के) उपासकानाम् आत्मनि२ (आ अव्यत) आनीयते। [आङ्पूर्वस्य अवतेर्गत्यर्थस्य कर्मणि रूपम्।] (तम् ईम्) तम् एनम् (अपसः) अपस्विनः कर्मण्याः जनाः (आ हिन्वन्ति) सर्वत्र गमयन्ति प्रचारयन्ति। कथमिव ? (यथा) येन प्रकारेण, नाविकाः (नदीषु) सरित्सु (गभस्त्योः) गभस्तिभ्यां, बाहुभ्याम्। [तृतीयार्थे षष्ठी।] (रथम्) जलपोतम् (आ हिन्वन्ति) चालयन्ति तद्वत् ॥२॥ अत्र द्वयोरुपमयोः संसृष्टिः। पूर्वार्धे श्लिष्टोपमा ॥२॥

भावार्थभाषाः -

उपासकैर्योगिभिः परमात्मानं स्वात्मनि संधार्य स सर्वत्र प्रचारणीयो येन जगत्यास्तिकताया वातावरणं भवेत् ॥२॥

टिप्पणी: १. ऋ० ९।१०७।१३, अर्जुने इति पाठः। २. अततीति अत्कः वायुः आत्मा च इति दशपाद्युणादिवृत्तौ ‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’ द० पा० उ० ३।२१ सूत्रे माणिक्यः।