वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥७६२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 762 | (कौथोम) 1 » 2 » 18 » 2 | (रानायाणीय) 2 » 5 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

द्वितीय ऋचा पूर्वार्चिक में क्रमाङ्क ४८७ पर परमेश्वर के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा और राजा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

प्रथम—जीवात्मा के पक्ष में। (सुजातम्) सुप्रसिद्ध, (अप्तुरम्) कर्म में त्वरा करनेवाले, कर्मशूर, (भङ्गम्) शत्रु, विपत्ति आदि के भञ्जक, (गोभिः परिष्कृतम्) वाणियों तथा इन्द्रियों से सुसज्जित (इन्दुम्) दीप्तिमान् जीवात्मा को (देवाः) मन, बुद्धि, प्राण, इन्द्रिय आदि देव, बलप्राप्ति के लिए (उप उ अयासिषुः) समीपता से प्राप्त करते हैं ॥ द्वितीय—राजा के पक्ष में। (सु जातम्) भली-भाँति प्रजाओं के बीच से चुनकर बने हुए, (अप्तुरम्) कर्मयोगी, (भङ्गम्) शत्रुओं के भञ्जक, (गोभिः परिष्कृतम्) भूमियों से परिष्कृत अर्थात् परिष्कृत भूमियोंवाले (इन्दुम्) तेजस्वी तथा मधुर स्वभाववाले राजा को (देवाः) दिव्यगुणोंवाले प्रजाजन (उप उ अयासिषुः) निकटता से प्राप्त करते हैं ॥२॥ इस मन्त्र में श्लेषालङ्कार है। विशेषणों से साभिप्राय होने से परिकर अलङ्कार भी है ॥२॥

भावार्थभाषाः -

जैसे देह में स्थित मन, बुद्धि आदि जीवात्मा से ही बल पाते हैं, वैसे ही प्रजाजन वीर राजा से बलवान् बनते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

द्वितीया ऋक् पूर्वार्चिके ४८७ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र जीवात्मविषयं नृपतिविषयं चाह।

पदार्थान्वयभाषाः -

प्रथमः—जीवात्मपक्षे। (सु जातम्) सुख्यातम्, (अप्तुरम्) अप्सु कर्मसु तुरः सत्वरः तम् कर्मशूरम्, (भङ्गम्) शत्रुविपदादिभञ्जकम्, (गोभिः परिष्कृतम्) वाग्भिः इन्द्रियैश्च सुसज्जितम् (इन्दुम्) दीप्तिमन्तं जीवात्मानम् (देवाः) मनोबुद्धिप्राणेन्द्रियादयः (उप उ अयासिषुः) बलप्राप्त्यर्थम् उपगच्छन्ति ॥ द्वितीयः—नृपतिपक्षे। (सु जातम्) सम्यक् प्रजामध्याद् निर्वाचितम्, (अप्तुरम्) कर्मयोगिनम्, (भङ्गम्) शत्रूणां भञ्जकम्, (गोभिः परिष्कृतम्) भूमिभिः परिष्कृतम्, परिष्कृतभूमिकमित्यर्थः (इन्दुम्) तेजस्विनं मधुरस्वभावं च राजानम् (देवाः) दिव्यगुणयुक्ताः प्रजाजनाः (उप उ अयासिषुः) उप प्राप्नुवन्ति ॥२॥ अत्र श्लेषालङ्कारः विशेषणानां साभिप्रायत्वात् परिकरश्च ॥२॥

भावार्थभाषाः -

यदा देहस्था मनोबुद्ध्यादयो जीवात्मनः सकाशादेव बलं लभन्ते तथा प्रजाजना वीरेण नृपतिना बलवन्तो जायन्ते ॥२॥

टिप्पणी: १. ऋ० ९।६१।१३, साम० ४८७।