वांछित मन्त्र चुनें
आर्चिक को चुनें

यु꣣वं꣢ चि꣣त्रं꣡ द꣢दथु꣣र्भो꣡ज꣢नं नरा꣣ चो꣡दे꣢थाꣳ सू꣣नृ꣡ता꣢वते । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतं꣣ पि꣡ब꣢तꣳ सो꣣म्यं꣡ मधु꣢꣯ ॥७५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

युवं चित्रं ददथुर्भोजनं नरा चोदेथाꣳ सूनृतावते । अर्वाग्रथꣳ समनसा नि यच्छतं पिबतꣳ सोम्यं मधु ॥७५४॥

मन्त्र उच्चारण
पद पाठ

यु꣣व꣢म् । चि꣣त्र꣢म् । द꣣दथुः । भो꣡ज꣢꣯नम् । न꣣रा । चो꣡दे꣢꣯थाम् । सू꣣नृ꣡ता꣢वते । सु꣣ । नृ꣡ता꣢꣯वते । अ꣡र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣡च्छतम् । पि꣡ब꣢꣯तम् । सो꣣म्य꣢म् । म꣡धु꣢꣯ ॥७५४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 754 | (कौथोम) 1 » 2 » 15 » 2 | (रानायाणीय) 2 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (नरा) नेतृत्व करनेवाले ब्राह्मण और क्षत्रियो ! (युवम्) तुम (चित्रम्) अद्भुत (भोजनम्) पालन को (ददथुः) देते हो। उस पालन को तुम (सूनृतावते) प्रिय-सत्य वाणीवाले मेरे लिए भी (चोदेथाम्) प्रेरित करो, प्रदान करो। (समनसा) अनुकूल मनवाले होते हुए तुम दोनों, अपने (रथम्) रथ को (अर्वाक्) हमारी ओर (नि यच्छतम्) मोड़ो, अर्थात् हमारी ओर आओ और आकर (सोम्यम्) सोमरस से युक्त (मधु) मधु को (पिबतम्) पिओ, अर्थात् हमारे द्वारा किये गये सत्कार को ग्रहण करो ॥२॥

भावार्थभाषाः -

ब्राह्मण लोग ज्ञान-दान के द्वारा और क्षत्रिय लोग रक्षा-प्रदान द्वारा प्रजाजनों का उपकार करते हैं, अतः उनका यथोचित सत्कार और उनसे लाभग्रहण सबको करना चाहिए ॥२॥ इस खण्ड में अग्निहोत्र, दिव्य उषा, दिव्य सूर्य तथा ब्रह्म-क्षत्र का वर्णन होने से पूर्व खण्ड के साथ इस खण्ड की सङ्गति है ॥ द्वितीय अध्याय में चतुर्थ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (नरा) नरौ नेतारौ अश्विनौ ब्राह्मणक्षत्रियौ ! (युवम्) युवाम् (चित्रम्) अद्भुतम् (भोजनम्) पालनम् (ददथुः)प्रयच्छथः, तद् भोजनं पालनम् युवाम् (सूनृतावते) प्रियसत्यवाग्युक्ताय मह्यम् अपि। [सूनृता इति वाङ्नाम। निघं० १।११।] (चोदेथाम्) प्रेरयतम्, प्रयच्छतम्। (समनसा) समनसौ समानमनस्कौ सन्तौ युवाम्, स्वकीयम् (रथम्) वाहनम् (अर्वाक्) अस्मदभिमुखम् (नि यच्छतम्)नियमयतम्, कुरुतम्, अस्मान् प्रति आगच्छतम् इत्यर्थः, आगत्य च (सोम्यम्) सोममयम्। [मये च अ० ४।४।१३८ इति सोमशब्दात् मयडर्थे यः प्रत्ययः।] (मधु) क्षौद्रम् (पिबतम्) आस्वादयतम्, अस्माभिः कृतं सत्कारं गृह्णीतम् इत्यर्थः ॥२॥

भावार्थभाषाः -

ब्राह्मणा ज्ञानप्रदानेन क्षत्रियाश्च रक्षणप्रदानेन प्रजाजनानुपकुरुतः, अतस्तेषां यथायोग्यं सत्कारस्तेभ्यो लाभग्रहणं च सर्वैः करणीयम् ॥२॥ अस्मिन् खण्डेऽग्निहोत्रस्य, दिव्याया उषसो, दिव्यस्य सूर्यस्य, ब्रह्मक्षत्रयोश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी: १. ऋ० ७।७४।२।