वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡ यो꣢जते अरु꣣षा꣢ वि꣣श्व꣡भो꣢जसा꣣ स꣡ दु꣢द्रव꣣꣬त्स्वा꣢꣯हुतः । सु꣣ब्र꣡ह्मा꣢ य꣣ज्ञः꣢ सु꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫ꣳ राधो꣣ ज꣡ना꣢नाम् ॥७५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥७५०॥

मन्त्र उच्चारण
पद पाठ

सः । यो꣣जते । अरुषा꣣ । वि꣡श्व꣡भो꣢जसा । वि꣣श्व꣢ । भो꣣जसा । सः꣢ । दु꣣द्रवत् । स्वा꣢हुतः । सु । आ꣣हुतः । सुब्र꣡ह्मा꣢ । सु꣣ । ब्र꣡ह्मा꣢꣯ । य꣣ज्ञः꣢ । सु꣣श꣡मी꣢ । सु꣣ । श꣡मी꣢꣯ । व꣡सू꣢꣯नाम् । दे꣣व꣡म् । रा꣡धः꣢꣯ । ज꣡ना꣢꣯नाम् ॥७५०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 750 | (कौथोम) 1 » 2 » 13 » 2 | (रानायाणीय) 2 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अग्निहोत्र के लाभों का वर्णन है।

पदार्थान्वयभाषाः -

(सः) वह यज्ञाग्नि (विश्वभोजसा) सबका पालन करनेवाले (अरुषा) चमकते तेज से (योजते) संयुक्त होता है तथा यजमानों को संयुक्त करता है। (सः) वह यज्ञाग्नि (स्वाहुतः) भले प्रकार आहुति दिये जाने पर (दुद्रवत्) अत्यधिक गतिमय हो जाता है, ज्वालाओं को लपलपाने लगता है। (सुब्रह्मा) श्रेष्ठ ब्रह्मा जिसमें बना है, ऐसा (यज्ञः) यज्ञ (वसूनाम्) आहिताग्नि यजमानों को (सुशमी) उत्तम शान्ति देनेवाला होता है। वह यज्ञ (जनानाम्) अग्निहोत्री जनों को (देवम्) प्रकाशक (राधः) ज्योतिरूप धन देता है ॥२॥

भावार्थभाषाः -

सुयोग्य ब्रह्मा को अध्यक्ष पद पर नियुक्त करके किया हुआ यज्ञ, सुख, शान्ति और स्वास्थ्य देनेवाला, लोगों को ज्योति प्रदान करनेवाला तथा अध्यात्ममार्ग में प्रेरित करनेवाला होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाग्निहोत्रस्य लाभानाह।

पदार्थान्वयभाषाः -

(सः) असौ यज्ञाग्निः (विश्वभोजसा) विश्वपालकेन। [विश्वं सर्वं यजमानहोत्रादिकं भुनक्ति पालयतीति विश्वभोजाः तेन।] (अरुषा) आरोचमानेन तेजसा। [अरुषम् इति रूपनाम। निघं० ३।७।] (योजते) युज्यते योजयति वा यजमानान्। (सः) यज्ञाग्निः (स्वाहुतः) सम्यक् प्राप्ताहुतिः सन् (दुद्रवत्) भृशं द्रवति गच्छति, ज्वालाभिर्लेलायते। [द्रु गतौ, यङ्लुगन्तः, लङ्, अडभावः।] (सुब्रह्मा) उत्कृष्टो ब्रह्मा (ऋत्विग्) यत्र तादृशः (यज्ञः) अध्वरः (वसूनाम्)आहिताग्नीनां यजमानानाम् (सुशमी) सुशान्तिकरः जायते। स च यज्ञः (जनानाम्) अग्निहोत्रिणां प्रजानाम् (देवं) प्रकाशकम् (राधः) ज्योतीरूपं धनं, प्रयच्छतीति शेषः ॥२॥१

भावार्थभाषाः -

सुयोग्यं ब्रह्माणमध्यक्षपदे नियुज्य कृतो यज्ञः सुखशान्तिस्वास्थ्यकरो जनानां ज्योतिष्प्रदोऽध्यात्ममार्गे प्रेरकश्च जायते ॥२॥

टिप्पणी: २. ऋ० ७।१६।२। १. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये राजा कीदृशः स्यादिति विषये व्याचष्टे।