वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: त्रिशोकः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

मा꣡ त्वा꣢ मू꣣रा꣡ अ꣢वि꣣ष्य꣢वो꣣ मो꣢प꣣ह꣡स्वा꣢न꣣ आ꣡ द꣢भन् । मा꣡ कीं꣢ ब्रह्म꣣द्वि꣡षं꣢ वनः ॥७३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । मा कीं ब्रह्मद्विषं वनः ॥७३२॥

मन्त्र उच्चारण
पद पाठ

मा । त्वा꣣ । मूराः꣢ । अ꣣विष्य꣡वः꣢ । मा । उ꣣प꣡ह꣢स्वानः । उप । ह꣡स्वा꣢꣯नः । आ । द꣣भन् । मा꣢ । की꣣म् । ब्रह्मद्वि꣡ष꣢म् । ब्र꣣ह्म । द्वि꣡ष꣢꣯म् । व꣣नः ॥७३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 732 | (कौथोम) 1 » 2 » 7 » 2 | (रानायाणीय) 2 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः अपने अन्तरात्मा को उद्बोधन है।

पदार्थान्वयभाषाः -

हे मेरे अन्तरात्मन् ! (मा) न तो (मूराः) मूढ़, अविवेकी (अविष्यवः) हिंसा करने के इच्छुक लोग और (मा) न ही (उपहस्वानः) उपहास करनेवाले लोग (त्वा) तेरी (आ दभन्) हिंसा कर सकें और (मा कीम्) न ही तू (ब्रह्मद्विषम्) ब्रह्मद्वेषी का (वनः) सङ्ग कर ॥२॥

भावार्थभाषाः -

मनुष्य का अन्तरात्मा यदि जागरूक रहे तो उसे कोई भी बाहरी या अन्तरिक्ष शत्रु पराजित नहीं कर सकता ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स्वान्तरात्मानमुद्बोधयति।

पदार्थान्वयभाषाः -

हे मदीय अन्तरात्मन् ! (मा) नैव (मूराः) मूढाः (अविष्यवः) भक्षकाः, जिघांसवः इत्यर्थः। [अविष्यति अत्तिकर्मा। निघं० २।८।] (मा) नैव च (उपहस्वानः) उपहासपरायणाः जनाः (त्वा) त्वाम् (आ दभन्) हिंसन्तु। [दभ्नोतिर्वधकर्मा। निघं० २।१९।] (मा कीम्) नैव च, त्वम् (ब्रह्मद्विषम्) ब्रह्मद्वेष्टारं जनम् (वनः) संभजस्व। [वन संभक्तौ, भ्वादिः, लेटि रूपम्] ॥२॥

भावार्थभाषाः -

मनुष्यस्यान्तरात्मा यदि जागरूको भवेत् तदा तं कोऽपि बाह्य आभ्यन्तरो वा रिपुः पराजेतुं न शक्नुयात् ॥२॥

टिप्पणी: २. ८।४५।२३, अथ० २०।२२।२, उभयत्र ‘ब्रह्म॒द्विषो॑’ इति पाठः।