वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्र꣣ इ꣡न्नो꣢ म꣣हो꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तुः꣢ । म꣣हा꣡ꣳ अ꣢भि꣣ज्ञ्वा꣡ य꣢मत् ॥७१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र इन्नो महोनां दाता वाजानां नृतुः । महाꣳ अभिज्ञ्वा यमत् ॥७१५॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । इत् । नः꣣ । महो꣡ना꣢म् । दा꣣ता꣢ । वा꣡जा꣢꣯नाम् । नृ꣣तुः꣢ । म꣣हा꣢न् । अ꣣भि꣢ज्ञु । अ꣣भि । ज्ञु꣢ । आ । य꣣मत् ॥७१५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 715 | (कौथोम) 1 » 2 » 1 » 3 | (रानायाणीय) 2 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर का वर्णन है।

पदार्थान्वयभाषाः -

(इन्द्रः इत्) जगदीश्वर ही (नः) हमारे लिये (महोनाम्) महान् (वाजानाम्) धन, अन्न, बल, वेग, विज्ञान आदि का (दाता) दाता और (नृतुः) जगत् के प्राङ्गण में सब प्राणियों को उन-उनके कर्मों के अनुसार नचानेवाला है। (महान्) महान् वह माता के गर्भ में प्राणियों को (अभिज्ञु) घुटने मोड़े हुए (आयमत्) बाँधे रखता है ॥३॥

भावार्थभाषाः -

जगदीश्वर ही सबका उत्पादक, पालक, संहारक और कर्मफलों का प्रदाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरो वर्ण्यते।

पदार्थान्वयभाषाः -

(इन्द्रः इत्) जगदीश्वर एव (नः) अस्मभ्यम् (महोनाम्) महताम् (वाजानाम्) धनान्नबलवेगविज्ञानादीनाम् (दाता) अर्पयिता, (नृतुः१) जगत्प्राङ्गणे सर्वेषां प्राणिनां तत्तत्कर्मानुसारं नर्तयिता च विद्यते। (महान्) महिमोपेतः सः मातुः गर्भे प्राणिनः (अभिज्ञु२) अभिगतजानुकं यथा स्यात् तथा (आयमत्३)बध्नाति ॥३॥

भावार्थभाषाः -

जगदीश्वर एव सर्वेषां जनयिता पालयिता मारयिता कर्मफलप्रदाता च विद्यते ॥३॥

टिप्पणी: ४. ऋ० ८।९२।३। १. नृतुः नृभ्यो हितः—इति वि०। २. अभिज्ञु सर्वस्य ज्ञाता—इति वि०। ३. आयमत्—यमु बन्धने, सर्वं जगत् कर्मभवैः पाशैर्बध्नाति—इति वि०।