वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣡प꣢ त्वा꣣ क꣡र्म꣢न्नू꣣त꣢ये꣣ स꣢ नो꣣ यु꣢वो꣣ग्र꣡श्च꣢क्राम꣣ यो꣢ धृ꣣ष꣢त् । त्वा꣡मिध्य꣢꣯वि꣣ता꣡रं꣢ व꣣वृ꣢म꣣हे स꣡खा꣢य इन्द्र सान꣣सि꣢म् ॥७०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥७०९॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । त्वा꣣ । क꣡र्म꣢꣯न् । ऊ꣣त꣡ये꣢ । सः । नः꣣ । यु꣡वा꣢꣯ । उ꣣ग्रः꣢ । च꣣क्राम । यः꣢ । धृ꣣ष꣢त् । त्वाम् । इत् । हि । अ꣣विता꣡र꣢म् । व꣣वृम꣡हे꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सानसि꣣म् ॥७०९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 709 | (कौथोम) 1 » 1 » 22 » 2 | (रानायाणीय) 1 » 6 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का वरण करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्) कर्मों में (ऊतये) रक्षा के लिये हम (त्वा) आपको (उप) प्राप्त होते हैं। भाइयो ! देखो (सः) वह (नः) हमारा (युवा) सदा युवा रहनेवाला (उग्रः)वीर प्रभु, उस पर (चक्राम) आक्रमण कर देता है, (यः) जो आन्तरिक या बाह्य शत्रु (धृषत्) हमें दबाता है। हे परमेश ! (सखायः) आपके सखा हम (अवितारम्) रक्षक, (सानसिम्) संभजनीय (त्वाम् इत् हि) आपको ही (ववृमहे) वरण करते हैं ॥२॥

भावार्थभाषाः -

महाशक्तिशाली जीव को भी संसार-समराङ्गण में विजय पाने के लिये परमात्मा की सहायता अपेक्षित होती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं वृणुते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्२) कर्मणि। [अत्र ‘सुपां सुलुक्’ इति विभक्तेर्लुक्।] (ऊतये) रक्षार्थम् (त्वा)त्वाम् (उप) उपगच्छामः। द्वितीयः पादः परोक्षकृतः। पश्यत, (सः) असौ (नः) अस्माकम् (युवा) नित्यतरुणः (उग्रः) वीरः परमेश्वरः तम् (चक्राम) आक्रामति। [क्रमु पादविक्षेपे। लडर्थे लिट्] (यः) आन्तरो बाह्यो वा शत्रुः (धृषत्) अस्मान् प्रसहते। [धृष प्रसहने, लेट्।] हे परमेश ! (सखायः) तव सुहृदो वयम् (अवितारम्) रक्षकम्, (सानसिम्) संभजनीयम् (त्वाम् इत् हि) त्वामेव (ववृमहे) वृण्महे ॥२॥

भावार्थभाषाः -

महाशक्तिरपि जीवः संसारसमराङ्गणे विजेतुं परमात्मनः साहाय्यमपेक्षते ॥२॥

टिप्पणी: १. ऋ० ८।२१।२, अथ० २०।१४।२ (ऋषिः सौभरिः), २०।६२।२। २. कर्मन्, कर्मणा यः सम्भजते तस्य सम्बोधनं, हे कर्मन् इति—वि०। तत्तु चिन्त्यं स्वरविरोधात्