वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: जगती स्वर: निषादः काण्ड:

ऋ꣣त꣡स्य꣢ जि꣣ह्वा꣡ प꣢वते꣣ म꣡धु꣢ प्रि꣣यं꣢ व꣣क्ता꣡ पति꣢꣯र्धि꣣यो꣢ अ꣣स्या꣡ अदा꣢꣯भ्यः । द꣡धा꣢ति पु꣣त्रः꣢ पि꣣त्रो꣡र꣢पी꣣च्यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢य꣣म꣡धि꣢ रोच꣣नं꣢ दि꣣वः꣢ ॥७०१

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यां३ नाम तृतीयमधि रोचनं दिवः ॥७०१

मन्त्र उच्चारण
पद पाठ

ऋ꣣त꣡स्य꣢ । जि꣣ह्वा꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । व꣣क्ता꣢ । प꣡तिः꣢꣯ । धि꣣य꣢ । अ꣡स्याः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । द꣡धा꣢꣯ति । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । पि꣣त्रोः꣢ । अ꣣पीच्य꣢म् । ना꣡म꣢꣯ । तृ꣣ती꣡य꣢म् । अ꣡धि꣢꣯ । रो꣣चन꣢म् । दि꣣वः꣢ ॥७०१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 701 | (कौथोम) 1 » 1 » 19 » 2 | (रानायाणीय) 1 » 5 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ईश्वररचित वेदों से उपासक क्या फल प्राप्त करता है, यह वर्णित है।

पदार्थान्वयभाषाः -

(ऋतस्य) सत्यस्वरूप जगदीश्वर की (जिह्वा) वेदवाणी (प्रियम्) प्रिय (मधु) अध्यात्मज्ञानरूप मधु को (पवते) बहा रही है। (अस्याः धियः) इस ज्ञानमयी वेदवाणी का (वक्ता) वक्ता (पतिः) जगत्पति परमेश्वर (अदाभ्यः) अजर-अमर है। इस वेदवाणी के माध्यम से (पुत्रः) अमृतमय परमात्मा का पुत्र उपासक (पित्रोः) माता-पिता से भी (अपीच्यम्) छिपे हुए, (दिवः रोचनम्) जीवात्मा को प्रकाशित करनेवाले (तृतीयं नाम) तृतीय पद ओंकार को (अभिदधाति) हृदय में धारण कर लेता है। कहा भी है-तत्त्वदर्शी विद्वान् लोग विष्णु परमात्मा के उस परमपद का वैसे ही स्वाभाविक रूप से दर्शन करते हैं, जैसे सूर्यप्रकाश में आँख पदार्थों को देखती है (य० ६।५) ॥२॥

भावार्थभाषाः -

प्रकृति, जीवात्मा और ओंकार ये तीन पद हैं। ईश्वररचित वेदों का रहस्यार्थ जानकर मनुष्य अपने माता-पिता से भी अधिक ज्ञानी होकर ओंकार-रूप परमपद को प्राप्त करने योग्य हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेश्वररचितेभ्यो वेदेभ्य उपासकः किं प्राप्नोतीत्याह।

पदार्थान्वयभाषाः -

(ऋतस्य) सत्यस्वरूपस्य पवमानस्य सोमस्य जगदीश्वरस्य (जिह्वा) वेदवाणी। [जिह्वेति वाङ्नाम। निघं० १।११, जिह्वा सरस्वती। श० १२।९।१।१४।] (प्रियम्) मनोहरम् (मधु) अध्यात्मज्ञानरूपं मधु (पवते) क्षरति। (अस्याः धियः) अस्याः ज्ञानमय्याः वेदवाण्याः (वक्ता) उच्चारयिता (पतिः) जगत्पतिः परमेश्वरः (अदाभ्यः) अहिंस्यः, अजरामरः विद्यते। अस्याः वेदवाचः माध्यमेन (पुत्रः) अमृतपुत्रः उपासकः। [शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पुत्राः। ऋ० १०।१३।१ इति श्रुतेः मानवस्य अमृतपुत्रत्वम्] (पित्रोः) मातापित्रोः (अपीच्यम्) अन्तर्हितम्, अज्ञातम् (दिवः रोचनम्) जीवात्मनः प्रकाशकम् (तृतीयं नाम) तृतीयं पदम् ओंकाररूपम् (अधि दधाति) हृदि धारयति। [यथोक्तम्—‘तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑। दि॒वी॒व॒ चक्षु॒रात॑तम्’ इति य० ६।५] ॥२॥

भावार्थभाषाः -

प्रकृतिर्जीवात्मा ओंकारः इति त्रीणि पदानि। ईश्वरचितानां वेदानां रहस्यार्थज्ञानेन मानवः स्वकीयौ मातापितरावप्यतिक्रम्य ओंकाररूपं पदं प्राप्तुमर्हति ॥२॥

टिप्पणी: १. ऋ० ९।७५।२ ‘रोचनं’ इत्यत्र ‘रोच॒ने’ इति पाठः।