वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अग्निश्चाक्षुषः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢ । सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ॥६९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । भ꣡रा꣢꣯य । सा꣣नसिः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । सुतः꣢ । सो꣡मः꣢꣯ । जै꣡त्र꣢स्य । चे॓तति । य꣡था꣢ । वि꣢दे꣢ ॥६९५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 695 | (कौथोम) 1 » 1 » 17 » 2 | (रानायाणीय) 1 » 5 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(भराय) देवासुरसंग्राम में जीतने के लिए (सानसिः) संभजनीय, (सुतः) आचार्य द्वारा शिष्यों में प्रेरित (अयम्) यह ज्ञान-कर्म-उपासना का रस (इन्द्राय) आत्मा के लिए (पवते) प्रवाहित हो रहा है। (जैत्रस्य) विजयशील उस आत्मा का (सोमः) वह ज्ञान-कर्म-उपासना का रस (चेतति) सदैव जागता रहे, (यथा) जिससे, वह (विदे) सदा कर्तव्य-अकर्तव्य को पहचानता रहे ॥२॥

भावार्थभाषाः -

ज्ञान, तदनुकूल कर्म और परमेश्वर की उपासना सदैव मनुष्य को संसार के समरांगण में विजय दिलाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(भराय) संग्रामाय, देवासुरसंग्रामं विजेतुमित्यर्थः (सानसिः२) संभजनीयः। [सानसिवर्णसिपर्णसि०। उ० ४।१०८ इत्यनेन संभजनार्थात् षण धातोः असिप्रत्ययः उपधावृद्धिश्च।] (सुतः) आचार्येण शिष्ये प्रेरितः (अयम्) एष ज्ञानकर्मोपासनारूपः सोमरसः (इन्द्राय) आत्मने (पवते) प्रवहति। [पवते गतिकर्मा। निघं० २।१४।] (जैत्रस्य) विजयशीलस्य तस्य इन्द्रस्य जीवात्मनः सः (सोमः) ज्ञानकर्मोपासनारसः (चेतति) सदैव जागृयात्, (यथा) येन, सः (विदे) सर्वदा कर्तव्याकर्तव्यं विजानीयात्। [विद ज्ञाने आत्मनेपदं छान्दसम्। वित्ते इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ इति तकारलोपः] ॥२॥

भावार्थभाषाः -

ज्ञानं, तदनुकूलं कर्म, परमेश्वरोपासना च सदैव मनुष्यं संसारसमराङ्गणे विजयिनं कुर्वन्ति ॥२॥

टिप्पणी: १. ऋ० ९।१०६।२। २. सानसिः साधयिता—इति वि०।