वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अग्निश्चाक्षुषः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः । श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ॥६९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥६९४॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । अ꣡च्छ꣢꣯ । सु꣣ताः꣢ । इ꣣मे꣢ । वृ꣡ष꣢꣯णम् । य꣡न्तु । ह꣡र꣢꣯यः । श्रु꣣ष्टे꣢ । जा꣣ता꣡सः꣢ । इ꣡न्द꣢꣯वः । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥६९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 694 | (कौथोम) 1 » 1 » 17 » 1 | (रानायाणीय) 1 » 5 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ५६६ क्रमाङ्क पर ब्रह्मानन्दरस के विषय में व्याख्या की जा चुकी है। यहाँ ज्ञानकर्मोपासनारस का विषय वर्णित है।

पदार्थान्वयभाषाः -

(सुताः) आचार्य द्वारा प्रेरित (इमे) ये (हरयः) ज्ञान-कर्म-उपासनारूप सोमरस (वृषणम्) बलवान् (इन्द्रम्) आत्मा की (अच्छ) ओर (यन्तु) जाएँ। (जातासः) उत्पन्न हुए (इन्दवः) चन्द्रकिरणों के समान आह्लाददायक ये रस (श्रुष्टे) शीघ्र ही (स्वर्विदः) मोक्षसुख को प्राप्त करानेवाले हों ॥१॥

भावार्थभाषाः -

ज्ञान, कर्म और उपासना के रस ही वास्तविक सोम हैं, जो पीने पर मनुष्य को उन्नत कर देते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५६६ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र ज्ञानकर्मोपासनारसविषयमाह।

पदार्थान्वयभाषाः -

(सुताः) आचार्येण प्रेरिताः ज्ञानकर्मोपासनारूपाः सोमरसाः (वृषणम्) बलवन्तम् (इन्द्रम्) आत्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। (जातासः) जाताः उत्पन्नाः (इन्दवः) चन्द्रकिरणवदाह्लादकः एते रसाः (श्रुष्टे) सद्यः एव (स्वर्विदः) मोक्षसुखस्य लम्भकाः जायन्ताम् ॥१॥

भावार्थभाषाः -

ज्ञानकर्मोपासनारसा एव यथार्थं सोमाः सन्ति ये पीताः सन्तो मानवमुन्नयन्ति ॥१॥

टिप्पणी: १. ऋ० ९।१०६।१, ‘श्रुष्टे’ इत्यत्र ‘श्रुष्टी’ इति पाठः। साम० ५६६।