वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡स्य꣢ ते पी꣣त्वा꣡ वृ꣢ष꣣भो꣡ वृ꣢षा꣣य꣢ते꣣ऽस्य꣢ पी꣣त्वा꣢ स्व꣣र्वि꣡दः꣢ । स꣢ सु꣣प्र꣡के꣢तो अ꣣꣬भ्य꣢꣯क्रमी꣣दि꣢꣫षोऽच्छा꣣ वा꣢जं꣣ नै꣡त꣢शः ॥६९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥६९३॥

मन्त्र उच्चारण
पद पाठ

य꣡स्य꣢꣯ । ते꣣ । पीत्वा꣢ । वृ꣣षभः꣢ । वृ꣣षाय꣡ते꣢ । अ꣣स्य꣢ । पी꣣त्वा꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । सः । सु꣣प्र꣡के꣢तः । सु꣣ । प्र꣡के꣢꣯तः । अ꣣भि꣢ । अ꣣क्रमीत् । इ꣡षः । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । न । ए꣡त꣢꣯शः ॥६९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 693 | (कौथोम) 1 » 1 » 16 » 2 | (रानायाणीय) 1 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के शान्तिरस का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे पवमान सोम ! हे पवित्रतादायक रसागार परमात्मन् ! (यस्य ते) जिन आपके शान्तिरस का (पीत्वा) पान करके (वृषभः) भगवान् को भक्तिरस से सींचनेवाला उपासक (वृषायते) वर्षाकारी बादल के समान आचरण करने लगता है, अर्थात् जैसे बादल गर्मी से झुलसते हुओं पर शान्तिदायक जल बरसाता है, वैसे ही वह अशान्ति से झुलसते हुओं पर शान्तिरस बरसाता है, (अस्य) उन आपके शान्तिरस को (पीत्वा) पीकर, लोग (स्वर्विदः) मोक्षसुख के प्राप्तकर्ता हो जाते हैं। (सुप्रकेतः) उत्कृष्ट ज्ञानी (सः) वह आपका उपासक (इषः अभि) इच्छासिद्धियों की ओर (अक्रमीत्) कदम बढ़ाता चलता है, (न) जैसे (एतशः) घोड़ा (वाजम् अच्छ) संग्राम की ओर पग बढाता है ॥२॥ इस मन्त्र में ‘वृषभो वृषायते’ में मम्मट के मत से वाचकलुप्तोपमा तथा दर्पणकार के मत से धर्मलुप्तोपमा है। ‘वृष, वृषा’ में छेकानुप्रास है। उत्तरार्ध में पूर्णोपमा है ॥२॥

भावार्थभाषाः -

परमेश्वर की उपासना से भगवान् का भक्त जैसे स्वयं शान्ति प्राप्त करता है, वैसे ही अन्यों के लिए भी शान्ति बरसाता है और उसके सब धर्मानुकूल मनोरथ शीघ्र ही फल जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः शान्तिरसविषयमाह।

पदार्थान्वयभाषाः -

हे पवमान सोम ! हे पावक रसागार परमात्मन् ! (यस्य ते) यस्य तव शान्तिरसम् (पीत्वा) आस्वाद्य (वृषभः) भक्तिरससेक्ता उपासकः (वृषायते) वर्षको मेघ इव आचरति। यथा मेघः घर्मतप्तानामुपरि शान्तिदायकं वारि वर्षति (तथैवासौ) अशान्तितप्तानामुपरि शान्तिरसं वर्षतीत्यर्थः। [उपमानादाचारे इत्यनुवृत्तौ ‘कर्त्तुः क्यङ् सलोपश्च’ इति वृषशब्दाद् आचारेऽर्थे क्यङ् प्रत्ययः।] (अस्य) तस्यास्य तव शान्तिरसम् (पीत्वा) आस्वाद्य जनाः (स्वर्विदः) मोक्षसुखाधिगन्तारः जायन्ते। (सुप्रकेतः२) प्रकृष्टप्रज्ञः (सः) असौ तव उपासकः (इषः) इच्छासिद्धीः (अभि) अभिलक्ष्य (अक्रमीत्) प्रयाणं कुरुते। कथमिव ? (एतशः) अश्वः। [एतशः इति अश्वनाम। निघं० २।१४।] (न) यथा (वाजम् अच्छ) संग्रामं प्रति क्रामति तथा ॥२॥ ‘वृषभो वृषायते’ इत्यत्र मम्मटमतेन वाचकलुप्तोपमा, दर्पणकारमतेन तु धर्मलुप्तोपमा। ‘वृष, वृषा’ इति छेकानुप्रासः। उत्तरार्धे पूर्णोपमा ॥२॥

भावार्थभाषाः -

परमेश्वरोपासनया भगवद्भक्तो यथा स्वयं शान्तिमधिगच्छति तथाऽन्येभ्योऽपि शान्तिं वर्षति। तस्य च सर्वेऽपि धर्मानुकूलाः मनोरथाः सद्य एव फलन्ति ॥२॥

टिप्पणी: १. ऋ० ९।१०८।२ २. सुप्रकेतः सुगृहः—इति वि०।