वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि । आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्यु꣡त्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥६७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥६७५॥

मन्त्र उच्चारण
पद पाठ

पु꣣नानः꣢ । सो꣡म । धा꣡र꣢꣯या । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣣र्षसि । आ । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । यो꣡नि꣢꣯म् । ऋ꣣त꣡स्य꣢ । सी꣣दसि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देवः꣢ । हि꣣रण्य꣡यः꣢ ॥६७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 675 | (कौथोम) 1 » 1 » 9 » 1 | (रानायाणीय) 1 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ५११ क्रमाङ्क पर परमात्मा के पक्ष में व्याख्यात की गयी थी। यहाँ गुरु का वर्णन है।

पदार्थान्वयभाषाः -

हे (सोम) ज्ञानरस के खजाने गुरुवर ! आप (धारया) ज्ञान की धारा से (पुनानः) शिष्यों को पवित्र करते हुए (अर्षसि) शिष्यों के मध्य जाते हो। (रत्नधाः) रमणीय गुणों को धारण करनेवाले आप (ऋतस्य योनिम्) सत्य के भण्डार परमात्मा को (आसीदसि) उपासते हो। आप (उत्सः) विद्या के स्रोत, (देवः) प्रकाशक और (हिरण्ययः) तेजस्वी हो ॥१॥

भावार्थभाषाः -

वही गुरु होने योग्य है, जो सब विद्याओं में पारंगत, अध्यापनकला में प्रवीण, चारित्र्यवान्, सच्चरित्र बनानेवाला, शिष्यों का पितृतुल्य, तेजस्वी, गुणवान्, गुणप्रशंसक, परब्रह्म का द्रष्टा और परब्रह्म का साक्षात्कार कराने में समर्थ हो ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

प्रथमा ऋक् पूर्वार्चिके ५११ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र गुरुर्वर्ण्यते।

पदार्थान्वयभाषाः -

हे (सोम) ज्ञानरसनिधे गुरो ! त्वम् (धारया) ज्ञानधारया (पुनानः) शिष्यान् पवित्रीकुर्वन्, (अपः) कर्त्तव्यानि कर्माणि (वसानः) धारयन् (अर्षसि) शिष्याणां मध्ये गच्छसि। (रत्नधाः) रमणीयानां गुणानां धारयिता त्वम् (ऋतस्य योनिम्) सत्यस्य गृहभूतं परमात्मानम् (आसीदसि) उपास्से। त्वम् (उत्सः) विद्यायाः स्रोतः, (देवः) प्रकाशकः, (हिरण्ययः) ज्योतिर्मयश्च विद्यसे ॥१॥

भावार्थभाषाः -

स एव गुरुर्भवितुं योग्यो यः सकलविद्यापारंगतोऽध्यापनकलाप्रवीण- श्चारित्र्यवान् सच्चरित्रस्य ग्राहयिता शिष्याणां पितृतुल्यस्तेजस्वी गुणवान् गुणप्रशंसकः कृतपरब्रह्मसाक्षात्कारो ब्रह्मानुभूतिं कारयितुं समर्थश्च भवेत् ॥१॥

टिप्पणी: ४. प्रकर्षेण ग्रन्थनं यत्र स प्रगाथः। प्रकर्षो नाम आम्नाताद् ऋक्पाठादाधिक्यम्। इति मी० द० अ० ९, ३, ६ अधि० १ वर्णके माधवव्याख्यानम्। एष च प्रगाथः पादाभ्यासपुरःसरमृगन्तर- सम्पादनेनोपजायते—इति सामश्रमी। १. ऋ० ९।१०७।४ ‘देवो’ इत्यत्र ‘देव’ इति पाठः। साम० ५११।