वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कश्यपो मारीचः छन्द: गायत्री स्वर: षड्जः काण्ड:

हि꣣न्वानो꣢ हे꣣तृ꣡भि꣢र्हि꣣त꣡ आ वाजं꣢꣯ वा꣣꣬ज्य꣢꣯क्रमीत् । सी꣡द꣢न्तो व꣣नु꣡षो꣢ यथा ॥६५५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥६५५॥

मन्त्र उच्चारण
पद पाठ

हि꣣न्वानः꣢ । हे꣣तृ꣡भिः꣢ । हि꣣तः꣢ । आ । वा꣡जम्꣢꣯ । वा꣣जी꣢ । अ꣣क्रमीत् । सी꣡द꣢꣯न्तः । व꣣नु꣡षः꣢ । य꣣था ॥६५५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 655 | (कौथोम) 1 » 1 » 2 » 2 | (रानायाणीय) 1 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि हृदय में धारण किया हुआ परमात्मारूप सोम क्या करता है।

पदार्थान्वयभाषाः -

(हेतृभिः) प्रेरक गुरुजनों के द्वारा (हितः) शिष्य के आत्मा में स्थापित किया हुआ, (हिन्वानः) तृप्ति प्रदान करता हुआ, (वाजी) बलवान् परमात्मा-रूप सोम (वाजम्) अन्तःकरण में चल रहे देवासुरसंग्राम पर (आ अक्रमीत्) चारों ओर से आक्रमण कर देता है, (यथा) जैसे (सीदन्तः) प्रयाण करते हुए (वनुषः) हिंसक योद्धा लोग [शत्रुओं पर आक्रमण करते हैं।] ॥२॥ इस मन्त्र में उपमालङ्कार है ॥२॥

भावार्थभाषाः -

हृदय में धारण किया हुआ परमेश्वर आन्तरिक देवासुरसंग्राम में अपने उपासक को सदा विजय दिलाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ हृदि धारितः परमात्मसोमः किं करोतीत्याह।

पदार्थान्वयभाषाः -

(हेतृभिः) प्रेरकैः गुरुभिः। [हि गतौ वृद्धौ च, तृच्।] (हितः) शिष्यस्य आत्मनि स्थापितः। [निष्ठायां दधातेर्हिः।] (हिन्वानः) प्रीणयन्। [हिवि प्रीणनार्थः, आत्मनेपदं छान्दसम्।] (वाजी) बलवान् परमात्मसोमः (वाजम्) अन्तःकरणे प्रवृत्तं देवासुरसंग्रामम्। [वाज इति बलनामसु संग्रामनामसु च पठितम्। निघं० २।९, २।७।] (आ अक्रमीत्) आक्रामति। कथम् ? (यथा) येन प्रकारेण (सीदन्तः) प्रयान्तः। [षदलृ विशरणगत्यवसादनेषु।] (वनुषः२) हिंसकाः योद्धारः। [वनुष्यतिर्हन्तिकर्मा। निघं० ५।२।८।] शत्रून् आक्रामन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

हृदि धृतः परमेश्वरो मानसे देवासुरसंग्रामे स्वोपासकं सदा विजयिनं कुरुते ॥२॥

टिप्पणी: १. ऋ० ९।६४।२९, ‘हे॒तृभि॑र्य॒त’ इति भेदः। २. वनुषः हन्तारो भटाः, सीदन्तः युद्धं प्रविशन्तः आक्रामन्ति तद्वत्—इति सा०। वनुषाः मनुष्याः उच्यन्ते। यथा, उपविशन्तो मनुष्या आसनमाक्रामन्ति तद्वत् द्रोणकलशं सोमः—इति वि०।