वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥६४६

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६

मन्त्र उच्चारण
पद पाठ

ई꣡शे꣢꣯ । हि । श꣣क्रः꣢ । तम् । ऊ꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । स꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । क्र꣡तुः꣢꣯ । छ꣡न्दः꣢꣯ । ऋ꣣तम् । बृ꣣ह꣢त् ॥६४६॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 646 | (कौथोम) 6 | (रानायाणीय) 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

(शक्रः) शक्तिशाली इन्द्र परमेश्वर (हि) निश्चय ही (ईशे) सकल जगत् का अधीश्वर है। (तम्) उसे, हम (ऊतये) रक्षा के लिए (हवामहे) पुकारते हैं। कैसे परमेश्वर को? (जेतारम्) जो सब वस्तुओं को जीत लेनेवाला है, तथा (अपराजितम्) जो स्वयं किसी से पराजित नहीं होता। (सः) वह परमेश्वर (नः) हमें (द्विषः) आन्तरिक तथा बाह्य शत्रु से (अति स्वर्षत्) पार करे। (ऋतुः) ज्ञान, कर्म, शिव संकल्प और यज्ञ, (छन्दः) गायत्री आदि छन्द, (ऋतम्) सत्य और (बृहत्) बृहत् नामक साम हमारे उपकारक हों ॥६॥ ‘त्वामिद्धि हवामहे’ (साम २३४) इस ऋचा पर गाया जानेवाला साम बृहत् साम कहलाता है ॥६॥

भावार्थभाषाः -

विजेता, अपराजित परमात्मा का आश्रय लेकर उसके उपासक भी विजयी तथा अपराजित हो जाते हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमाह्वयति।

पदार्थान्वयभाषाः -

(शक्रः) शक्तिशाली इन्द्रः परमेश्वरः (हि) निश्चयेन (ईशे) ईष्टे, सकलजगदधीश्वरोऽस्ति। (तम्) परमेश्वरम्, वयम् (ऊतये) रक्षायै (हवामहे) आह्वयामः। कीदृशं परमेश्वरम् ? (जेतारम्) सकलरिपुविजयिनम्, किञ्च (अपराजितम्) स्वयं केनापि अविजितम्। (सः) परमेश्वरः (नः) अस्मान् (द्विषः) आन्तराद् बाह्याद् वा शत्रोः (अति स्वर्षत्) अतिपारयतु। (क्रतुः) प्रज्ञानं, कर्म, शिवसंकल्पः, यज्ञश्च, (छन्दः) गायत्र्यादीनि छन्दांसि, (ऋतम्) सत्यम्, (बृहत्) बृहदाख्यं साम च, अस्माकमुपकारकाणि सन्तु ॥ त्वामिद्धि हवामहे (साम० २३४) इत्यस्यामृचि अध्यूढं बृहदित्युच्यते ॥ (ईशे) ‘ईष्टे’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तकारलोपः। (स्वर्षत्) स्वरतिः गतिकर्मा। निघं० २।१४ ॥६॥

भावार्थभाषाः -

विजेतारमपराजितं परमात्मानमाश्रित्य तदुपासका अपि जेतारोऽपराजिताश्च जायन्ते ॥६॥