वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

वि꣣दा꣢ रा꣣ये꣢ सु꣣वी꣢र्यं꣣ भ꣢वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣र्व꣢शा꣣ꣳ अ꣡नु꣢ । म꣡ꣳहिष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ यः꣡ शवि꣢꣯ष्ठः꣣ शू꣡रा꣢णाम् ॥६४४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विदा राये सुवीर्यं भवो वाजानां पतिर्वशाꣳ अनु । मꣳहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥६४४

मन्त्र उच्चारण
पद पाठ

वि꣣दाः꣢ । रा꣣ये꣢ । सु꣣वी꣡र्य꣣म् । सु꣣ । वी꣡र्य꣢꣯म् । भु꣡वः꣢꣯ । वा꣡जा꣢꣯नाम् । प꣡तिः꣢꣯ । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । यः । श꣡वि꣢꣯ष्ठः । शू꣡रा꣢꣯णाम् ॥६४४॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 644 | (कौथोम) 4 | (रानायाणीय) 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे जगदीश्वर ! आप (राये) विद्या, आरोग्य, धन, स्वराज्य, चक्रवर्ती राज्य आदि ऐश्वर्य के लिए तथा मोक्ष-रूप ऐश्वर्य के लिए हमें (सुवीर्यम्) उत्कृष्ट शारीरिक तथा आत्मिक बल (विदाः) प्राप्त कराइए। आप (वाजानाम्) बलों के (पतिः) अधीश्वर (भवः) हैं। (वशान्) आपकी कामना करनेवाले, आपकी प्रीति के अधीन हमें (अनु) अनुगृहीत कीजिए। हे (मंहिष्ठ) सबसे बड़े दानी, हे (वज्रिन्) ओजस्वी परमेश्वर ! आप (ऋञ्जसे) हमें ओज आदि गुणों से अलङ्कृत कीजिए, (यः) जो आप (शूराणाम्) शूरवीरों में (शविष्ठः) सबसे अधिक बली हैं ॥४॥

भावार्थभाषाः -

जो शरीर और आत्मा से बलवान् है, वही ऐश्वर्य प्राप्त करता है। अतः बलिष्ठ परमेश्वर के समान हम भी बलवान् बनें ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे जगदीश्वर ! त्वम् (राये) विद्यारोग्यधनस्वराज्यचक्रवर्ति- राज्यादिकाय ऐश्वर्याय मोक्षैश्वर्याय च, अस्मान् (सुवीर्यम्) उत्कृष्टं शारीरम् आत्मिकं च बलम् (विदाः) वेदय, लम्भय। त्वम् (वाजानाम्) बलानाम् (पतिः) अधीश्वरः (भवः) अभवः, भूतोऽसि। (वशान्) त्वां कामयमानान् त्वत्प्रीतिपरवशान् अस्मान् (अनु) अनुगृहाण। हे (मंहिष्ठ) दातृतम, हे (वज्रिन्) ओजस्विन् ! त्वम् (ऋञ्जसे) अस्मान् ओजःप्रभृतिभिः गुणैः प्रसाधय, (यः) यस्त्वम् (शूराणाम्) वीराणाम् (शविष्ठः) बलवत्तमः, असि। (विदाः) विद्लृ लाभे, ण्यर्थगर्भः, लेटि रूपम्, (भवः) भवतेर्लङि रूपम्, अडागमाभावश्छान्दसः। (वशान्), वश कान्तौ ॥४॥

भावार्थभाषाः -

यः शरीरेणात्मना च बलवान् स एवैश्वर्याणि लभते। अतो बलिष्ठपरमेश्वरवद् वयमपि बलवन्तो भवेम ॥४॥