वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

आ꣣भि꣢꣫ष्ट्वम꣣भि꣡ष्टि꣢भिः꣣ स्वा꣢ऽ३र्न्ना꣢ꣳशुः । प्र꣡चे꣢तन꣣ प्र꣡चे꣢त꣣ये꣡न्द्र꣢ द्यु꣣म्ना꣡य꣢ न इ꣣षे꣢ ॥६४२

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नाꣳशुः । प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥६४२

मन्त्र उच्चारण
पद पाठ

आ꣣भिः । त्वम् । अभिष्टिभिः । स्वः । न । अँ꣣शुः꣢ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । प्र꣢ । चे꣣तय । इ꣡न्द्र꣢꣯ । द्यु꣣म्ना꣡य꣢ । नः꣢ । इषे꣢ ॥६४२॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 642 | (कौथोम) 2 | (रानायाणीय) 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमात्मा की स्तुति से हम क्या-क्या प्राप्त करें, यह कहते हैं।

पदार्थान्वयभाषाः -

हे परमात्मन् ! आप (आभिः) इन हमसे माँगी गयी (अभिष्टिभिः) अभीष्ट सिद्धियों से, हमें कृतार्थ कीजिए। आप (स्वः न) सूर्य के समान (अंशुः) अंशुमाली हैं। हे (प्रचेतन) प्रकृष्ट चेतनावाले जागरूक परमेश्वर ! आप हमें (प्रचेतय) प्रकृष्ट चेतनावाला जागरूक बनाइए। हे (इन्द्र) परमैश्वर्यशालिन् ! आप (नः) हमें (द्युम्नाय) धन, यश और तेज के लिए, तथा (इषे) अन्न, रस और विज्ञान के लिए, पुरुषार्थी कीजिए ॥२॥ इस मन्त्र में ‘प्रचेत’ की आवृत्ति में यमक अलङ्कार है ॥२॥

भावार्थभाषाः -

परमात्मा की संगति से हम अध्यात्म-ज्योति से प्रकाशमान, जागरूक, धनवान्, अन्नवान्, तेजस्वी, यशस्वी और विज्ञानवान् होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्तुत्या वयं किं किं प्राप्नुयामेत्याह।

पदार्थान्वयभाषाः -

हे परमात्मन् ! त्वम् (आभिः) एताभिः अस्मत्प्रार्थिताभिः (अभिष्टिभिः) अभीष्टसिद्धिभिः अस्मान् कृतार्थय इति शेषः। त्वम् (स्वः न) आदित्यः इव (अंशुः) अंशुमान् असि। हे (प्रचेतन) प्रकृष्टचैतन्य जागरूक परमेश्वर ! त्वम् अस्मान् (प्रचेतय) प्रकृष्टचेतनान् जागरूकान् कुरु। हे (इन्द्र) परमैश्वर्यशालिन् ! त्वम् (नः) अस्मान् (द्युम्नाय) धनाय, यशसे, तेजसे च, (इषे) अन्नाय, रसाय, विज्ञानाय च, पुरुषार्थिनः कुरु ॥ (अभिष्टिभिः) अभिपूर्वात् इष गतौ धातोः ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः, अ० ३।३।८६’ इति क्तिनि, ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्, अ० ६।१।९४ वा०’ इत्यनेन पररूपम्। (अंशुः) अंशुशब्दस्य अंशुमति लक्षणा, यद्वा मतुबर्थकस्य लुक् ॥२॥ अत्र ‘प्रचेत’ इत्यस्यावृत्तौ यमकालङ्कारः ॥२॥

भावार्थभाषाः -

परमात्मसंगत्या वयमध्यात्मज्योतिषा प्रकाशमाना जागरूका धनान्नवन्तस्तेजस्विनो यशस्विनो विज्ञानिनश्च भूयास्म ॥२॥