वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣य꣢म꣣ग्निः꣢ सु꣣वी꣢र्य꣣स्ये꣢शे꣣ हि꣡ सौभ꣢꣯गस्य । रा꣡य꣣ ई꣢शे स्वप꣣त्य꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शे꣢ वृत्र꣣ह꣡था꣢नाम् ॥६०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयमग्निः सुवीर्यस्येशे हि सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥६०॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । अ꣣ग्निः꣢ । सु꣣वी꣡र्य꣣स्य । सु꣣ । वी꣡र्य꣢꣯स्य । ई꣡शे꣢꣯ । हि । सौ꣡भ꣢꣯गस्य । सौ । भ꣣गस्य । रायः꣢ । ई꣣शे । स्वपत्य꣡स्य꣣ । सु꣣ । अपत्य꣡स्य꣢ । गो꣡म꣢꣯तः । ई꣡शे꣢꣯ । वृ꣣त्रह꣡था꣢नाम् । वृ꣣त्र । ह꣡था꣢꣯नाम् ॥६०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 60 | (कौथोम) 1 » 2 » 1 » 6 | (रानायाणीय) 1 » 6 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा और राजा किस-किस वस्तु के अधीश्वर हैं, यह कहते हैं।

पदार्थान्वयभाषाः -

(अयम्) यह संमुख विद्यमान (अग्निः) जगत् का अग्रनायक परमेश्वर और प्रजाओं से चुना गया राष्ट्रनायक राजा (सुवीर्यस्य) शारीरिक और आध्यात्मिक बल का तथा (सौभगस्य) धर्म, यश, श्री, ज्ञान, वैराग्य आदि सौभाग्यों का (हि) निश्चय ही (ईशे) अधीश्वर है, (स्वपत्यस्य) उत्कृष्ट सन्तान से युक्त तथा (गोमतः) गाय, पृथिवी, सूर्यकिरण, वेदवाणी आदि से युक्त (रायः) ऐश्वर्य का (ईशे) अधीश्वर है। (वृत्रहथानाम्) पापसंहारों का व शत्रु-संहारों का (ईशे) अधीश्वर है ॥६॥ इस मन्त्र में अर्थश्लेषालङ्कार है। ईशे की आवृत्ति में लाटानुप्रास है ॥६॥

भावार्थभाषाः -

जैसे राजा अपनी राष्ट्रभूमि का तथा राष्ट्रभूमि में विद्यमान धन, धान्य, वीर पुरुष आदिकों का और गाय आदि पशुओं का अधीश्वर होता है, वैसे ही परमेश्वर सब भौतिक और आध्यात्मिक धनों का अधीश्वर है। वही शारीरिक बल, आत्मिक बल, धृति, धर्म, कीर्ति, श्री, ज्ञान, वैराग्य, श्रेष्ठ सन्तान, गाय, भूमि, सूर्य और वेदवाणी हमें प्रदान करता है। वही जीवन के विनाशकारी पापों से हमारी रक्षा करता है। इसलिए उसे भूरि-भूरि धन्यवाद हमें देने चाहिएँ ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा राजा च कस्य वस्तुनोऽधीश्वरोऽस्तीत्याह।

पदार्थान्वयभाषाः -

(अयम्) एष पुरो विद्यमानः (अग्निः) जगदग्रणीः परमेश्वरः प्रजाभि- र्निर्वाचितोराष्ट्रनायको राजा वा (सुवीर्यस्य) दैहिकाध्यात्मिकबलस्य, (सौभगस्य) धर्मयशःश्रीज्ञानवैराग्यादिसौभाग्यस्य च (हि) निश्चयेन (ईशे) ईष्टे, (स्वपत्यस्य) शोभनसन्तानयुक्तस्य, (गोमतः) गोपदवाच्यधेनुपृथिवीसूर्यरश्मिवेदवागादियुक्तस्य च (रायः) ऐश्वर्यस्य (ईशे) ईष्टे। (वृत्रहथानाम्) पापसंहाराणां शत्रुसंहाराणां चापि (ईशे) ईष्टे। ईशे इत्यत्र लोपस्त आत्मनेपदेषु।’ अ० ७।१।४१ इति तकारलोपः। हथ इत्यत्र हन् हिंसागत्योः इत्यस्मात् हनिकुषिनीरमिकाशिभ्यः क्थन्।’ उ० २।२ इति क्थन्। अधीगर्थदयेषां कर्मणि।’ अ० २।३।५२ इत्यनेन ईशधातोः कर्मसु षष्ठी ॥६॥२ अत्र अर्थश्लेषालङ्कारः। ईशे इत्यस्यावृत्तौ लाटानुप्रासः ॥६॥

भावार्थभाषाः -

यथा राजा स्वराष्ट्रभूमेस्तद्वर्तिनां धनधान्यवीरपुरुषादीनां गवादिपशूनां चाधीश्वरो भवति, तथैव परमेश्वरः समस्तानां भौतिकाध्यात्मिकानां धनानामधीश्वरोऽस्ति। स एव शरीरबलम्, आत्मबलं, धृतिं, धर्मं, कीर्तिं, श्रियं, ज्ञानं, वैराग्यं, श्रेष्ठसन्तानं, धेनुं, पृथिवीं, सूर्यं, वेदवाचं चास्मभ्यं प्रयच्छति। स एव जीवविनाशकेभ्यः पापेभ्योऽस्मान् रक्षति। अतस्तत्कृते भूरिक्षो धन्यवादा अस्माभिः प्रदेयाः ॥६॥

टिप्पणी: १. ऋ० ३।१६।१ हि इत्यत्र महः इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।