वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣢मे꣣त꣡द꣢धारयः कृ꣣ष्णा꣢सु꣣ रो꣡हि꣢णीषु च । प꣡रु꣢ष्णीषु꣣ रु꣢श꣣त्प꣡यः꣢ ॥५९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । ए꣣त꣢त् । अ꣣धारयः । कृष्णा꣡सु꣢ । रो꣡हि꣢꣯णीषु । च꣣ । प꣡रु꣢꣯ष्णीषु । रु꣡श꣢꣯त् । प꣡यः꣢꣯ ॥५९५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 595 | (कौथोम) 6 » 3 » 2 » 1 | (रानायाणीय) 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र का इन्द्र देवता है। इसमें इन्द्र परमात्मा के कौशल का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—गौओं के पक्ष में। हे इन्द्र जगदीश्वर !(त्वम्) सर्वशक्तिमान् आपने (कृष्णासु) काले रंग की, (रोहिणीषु च) और लाल रंग की (परुष्णीषु) बहुत स्नेहशील मातृभूत गौओं में (एतत्) इस, हमसे प्रतिदिन पान किये जानेवाले (रुशत्) उज्ज्वल (पयः) दूध को (अधारयः) निहित किया है ॥ द्वितीय—नदियों के पक्ष में। हे इन्द्र परमात्मन् ! (त्वम्) जगत् की व्यवस्था करनेवाले आपने (कृष्णासु) कृषिकर्म को सिद्ध करनेवाली, (रोहिणीषु च) और वृक्ष-वनस्पति आदियों को उगानेवाली (परुष्णीषु) पर्वोंवाली अर्थात् टेढ़ा चलनेवाली नदियों में (एतत्) इस (रुशत्) उज्ज्वल (पयः) जल को (अधारयः) निहित किया है ॥ तृतीय—नाड़ियों के पक्ष में। हे इन्द्र जगत्पति परमात्मन् ! (त्वम्) प्राणियों के देहों के सञ्चालक आपने (कृष्णासु) नीले रंगवाली शिरारूप (रोहिणीषु च) और लाल रंगवाली धमनिरूप (परुष्णीषु) अङ्ग-अङ्ग में जानेवाली अथवा रक्त को ले जानेवाली रक्तनाड़ियों में (एतत्) इस (रुशत्) चमकीले नीले रंग के और चमकीले लाल रंग के (पयः) रक्तरूप जल को (अधारयः) निहित किया है ॥ चतुर्थ—रात्रियों के पक्ष में। हे इन्द्र राजाधिराज परमेश्वर ! (त्वम्) दिन-रात्रि के चक्र के प्रवर्तक आपने (कृष्णासु) आंशिक रूप से या पूर्ण रूप से काले रंगवाली (रोहिणीषु च) और प्रकाश से उज्ज्वल (परुष्णीषु) कृष्ण और शुक्ल पक्षों से युक्त रात्रियों में (एतत्) सबको दीखनेवाले इस (रुशत्) चमकीले (पयः) ओस-कण रूप जल को (अधारयः) निहित किया है ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥

भावार्थभाषाः -

परमात्मा का ही यह कौशल है कि वह विविध रंगोंवाली गौओं में श्वेत दूध को नदियों में उज्ज्वल जल को, शरीरस्थ नाड़ियों में नीले और लाल रुधिर को तथा कृष्णपक्ष एवं शुक्लपक्ष की रात्रियों में ओसरूप जल को उत्पन्न करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमाया इन्द्रो देवता। इन्द्रस्य परमात्मनः कौशलं वर्णयति।

पदार्थान्वयभाषाः -

अथ प्रथमः—धेनुपक्षे। हे इन्द्र जगदीश्वर ! (त्वम्) सर्वशक्तिमान् (कृष्णासु) कृष्णवर्णासु (रोहिणीषु च) लोहितवर्णासु च (परुष्णीषु) बहुस्नेहशीलासु मातृभूतासु गोषु। पुरु बहु स्निह्यन्तीति परुष्ण्यः। (एतत्) इदमस्माभिः प्रत्यहमास्वाद्यमानम् (रुशत्) उज्ज्वलम्। रुशदिति वर्णनाम, रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३। (पयः) दुग्धम् (अधारयः) धारितवानसि ॥ अथ द्वितीयः—नदीपक्षे। हे इन्द्र परमात्मन् ! (त्वम्) जगद्व्यवस्थापकः (कृष्णासु) कृषिकर्मसाधिकासु (रोहिणीषु च) वृक्षवनस्पत्यादीनां रोहणकर्त्रीषु च (परुष्णीषु) पर्ववतीषु वक्रगामिनीषु नदीषु। परुष्णी पर्ववती भास्वती कुटिलगामिनी। निरु० ९।२४। (एतत्) इदम् (रुशत्) उज्ज्वलम् (पयः) जलम् (अधारयः) निहितवानसि ॥ अथ तृतीयः—नाडीपक्षे। हे इन्द्र जगत्पते परमात्मन् ! (त्वम्) प्राणिदेहसञ्चालकः (कृष्णासु) नीलवर्णासु शिरानाम्ना प्रसिद्धासु (रोहिणीषु च) लोहितवर्णासु धमनिनाम्ना ख्यातासु च (परुष्णीषु) परुषि परुषि अङ्गे अङ्गे नीयन्ते रक्तं नयन्तीति वा ताः परुष्ण्यः, तासु रक्तनाडीषु (एतत्) इदम् (रुशत्) दीप्तम्—शिरासु नीलवर्णतया दीप्तं, धमनिषु च लोहितवर्णतया दीप्तम् (पयः) रक्तजलम् (अधारयः) धृतवानसि ॥ अथ चतुर्थः—रात्रिपक्षे। हे इन्द्र राजाधिराज परमेश्वर ! (त्वम्) दिनरात्रिचक्रप्रवर्तकः (कृष्णासु) अंशतः पूर्णतो वा कृष्णवर्णासु (रोहिणीषु च) प्रकाशोज्ज्वलासु च (परुष्णीषु) कृष्णशुक्लपर्वयुक्तासु रात्रिषु (एतत्) सर्वैर्दृश्यमानम् (रुशत्) दीप्यत् (पयः) अवश्यायजलम् (अधारयः) धृतवानसि ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

भावार्थभाषाः -

परमात्मन एवेदं कौशलं यत् स विविधवर्णासु गोषु श्वेतं पयः, नदीषु समुज्ज्वलं जलं शरीरस्थासु नाडीषु नीलं लोहितं च रुधिरं, कृष्णशुक्लासु रात्रिषु चावश्यायसलिलं जनयति ॥१॥

टिप्पणी: १. ऋ० ८।९३।१३ ऋषिः सुकक्षः।