वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥५८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥५८२॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । सु꣣न्वे । यः꣢ । व꣡सू꣢꣯नाम् । यः । रा꣣या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥५८२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 582 | (कौथोम) 6 » 2 » 4 » 5 | (रानायाणीय) 5 » 11 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमात्मा कैसा है, इसका वर्णन है।

पदार्थान्वयभाषाः -

(सः) वह (सोमः) सर्वोत्पादक रसमय परमेश्वर, (सुन्वे) ध्यान द्वारा हृदय में अभिषुत किया जाता है, (यः) जो (वसूनाम्) किरणों का (यः) जो (रायाम्) धनों का, (यः) जो (इडानाम्) भूमियों, वाणियों, अन्नों और गायों का और (यः) जो (सुक्षितीनाम्) श्रेष्ठ मनुष्यों का (आ नेता) प्राप्त करानेवाला है ॥५॥ इस मन्त्र में ‘यः’ की चार बार पुनरुक्ति यह द्योतित करने के लिए है कि वह परमेश्वर ही इन पदार्थों को प्राप्त करानेवाला है, अन्य कोई नहीं। ‘वसूनाम्, रायाम्’ इन दोनों के धनवाची होने के कारण और ‘इडानाम्’, सुक्षितीनाम्’ इनके भूमिवाची होने के कारण प्रथम दृष्टि में एकार्थता प्रतीत होती है, किन्तु व्याख्यात रूप में अर्थ-भेद है। अतः पुनरुक्तवदाभास अलङ्कार है ॥५॥

भावार्थभाषाः -

जो परमेश्वर जगत् में दिखायी देनेवाले सभी पदार्थों का उत्पादक और प्राप्त करानेवाला है, उसकी उपासना से सबको आनन्दरस प्राप्त करना चाहिए ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमः परमेश्वरः कीदृशोऽस्तीत्याह।

पदार्थान्वयभाषाः -

(सः) असौ (सोमः) सर्वोत्पादको रसमयः परमेश्वरः (सुन्वे) ध्यानद्वारा हृदि अभिषूयते, (यः वसूनाम्) रश्मीनाम्। वसु इति रश्मिनाम। निघं० १।५। (यः रायान्) धनानाम्, (यः इडानाम्) भूमीनाम्, वाचाम्, अन्नानां गवां च। इडेति पृथिवीनाम, वाङ्नाम, अन्ननाम, गोनाम च। निघं० १।१, १।११, २।७, २।११। (यः) यश्च (सुक्षितीनाम्) श्रेष्ठानां मनुष्याणाम्। क्षितय इति मनुष्यनाम। निघं० २।३। (आनेता) प्रापयिता, भवतीति शेषः ॥५॥ अत्र यो य इति चतुष्कृत्वः पुनरुक्तिः स एवैतेषां पदार्थानामानेताऽस्ति नान्यः कोऽपीति द्योतनार्था। प्रथमदृष्ट्या ‘वसूनां-रायाम्’ इत्युभयोर्धनवाचित्वादेकार्थता, एवम् ‘इडानाम्-सुक्षितीनाम्’ इत्युभयोः पृथिवीवाचित्वादेकार्थता प्रतीयते, व्याख्यातप्रकारेण चार्थभेदः, अतः पुनरुक्तवदाभासोऽलङ्कारः ॥५॥

भावार्थभाषाः -

यः परमेश्वरो जगति दृश्यमानानां सर्वेषामेव पदार्थानां जनकः प्रापयिता च वर्तते तदुपासनया सर्वैरानन्दरसः प्राप्तव्यः ॥५॥

टिप्पणी: १. ऋ० ९।१०८।१३।