वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡व꣢माना असृक्षत प꣣वि꣢त्र꣣म꣢ति꣣ धा꣡र꣢या । म꣣रु꣡त्व꣢न्तो मत्स꣣रा꣡ इ꣢न्द्रि꣣या꣡ हया꣢꣯ मे꣣धा꣢म꣣भि꣡ प्रया꣢꣯ꣳसि च ॥५२२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमाना असृक्षत पवित्रमति धारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयाꣳसि च ॥५२२॥

मन्त्र उच्चारण
पद पाठ

प꣡वमा꣢꣯नाः । अ꣣सृक्षत । पवि꣡त्र꣢म् । अ꣡ति꣢꣯ । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢न्तः । म꣣त्सराः꣢ । इ꣣न्द्रियाः꣢ । ह꣡याः꣢꣯ । मे꣣धा꣢म् । अ꣣भि꣢ । प्र꣡याँ꣢꣯सि । च꣣ ॥५२२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 522 | (कौथोम) 6 » 1 » 3 » 12 | (रानायाणीय) 5 » 5 » 12


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ज्ञानरसों की प्राप्ति का वर्णन है।

पदार्थान्वयभाषाः -

(पवमानाः) पवित्रता देते हुए ये ज्ञानरूप सोमरस (धारया) धारा रूप में (पवित्रम् अति) पवित्र हृदयरूप दशापवित्र में से छनकर (असृक्षत) आत्मारूप द्रोणकलश में छोड़े जा रहे हैं। (मरुत्वन्तः) प्राणों से युक्त, (मत्सरासः) तृप्तिप्रदाता, (इन्द्रियाः) आत्मा रूप इन्द्र से सेवित, (हयाः) प्राप्त होनेवाले ये ज्ञानरस (मेधाम्) धारणावती बुद्धि को (प्रयांसि च) और आनन्दरसों को (अभि) बरसाते हैं ॥१२॥

भावार्थभाषाः -

मन और प्राण से पवित्र किये गये ज्ञानरस जब आत्मा को प्राप्त होते हैं, तब मेधा और आनन्द के बरसानेवाले होते हैं ॥१२॥ इस दशति में भी सोम परमात्मा और उससे प्राप्त आनन्दधारा का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ षष्ठ प्रपाठक में प्रथम अर्ध की तृतीय दशति समाप्त ॥ पञ्चम अध्याय में पञ्चम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ज्ञानरसानां प्राप्तिं वर्णयति।

पदार्थान्वयभाषाः -

(पवमानाः) पवित्रतां सम्पादयन्तः एते ज्ञानरसरूपाः सोमाः (धारया) धारारूपेण (पवित्रम् अति) पवित्रहृदयरूपं दशापवित्रमतिक्रम्य (असृक्षत) आत्मरूपे द्रोणकलशे विसृज्यन्ते। (मरुत्वन्तः) प्राणयुक्ताः, (मत्सराः) तृप्तिकराः, (इन्द्रियाः) इन्द्रेण आत्मना जुष्टाः। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ अ० ५।२।८३ इति जुष्टार्थे घच्प्रत्ययान्तो निपातः। (हयाः) गन्तारः। हय गतौ भ्वादिः। एते ज्ञानरसाः (मेधाम्) धारणावतीं बुद्धिम् (प्रयांसि च) आनन्दरसांश्च। प्रय इति उदकनामसु पठितम्, निघं० १।१२। (अभि) अभिवर्षन्ति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥१२॥

भावार्थभाषाः -

मनसा प्राणेन च पूता ज्ञानरसा यदाऽऽत्मानुपतिष्ठन्ते तदा मेधाया आनन्दस्य च वर्षका जायन्ते ॥१२॥ अत्रापि सोमस्य परमात्मनस्तत आगताया आनन्दधारायाश्च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्ति ॥ इति षष्ठे प्रपाठके प्रथमार्धे तृतीया दशतिः ॥ इति पञ्चमेऽध्याये पञ्चमः खण्डः ॥

टिप्पणी: १. ऋ० ९।७।१२५।