वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥

मन्त्र उच्चारण
पद पाठ

पु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 519 | (कौथोम) 6 » 1 » 3 » 9 | (रानायाणीय) 5 » 5 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम जीवात्मा को उद्बोधित किया गया है।

पदार्थान्वयभाषाः -

हे (अङ्गिरस्तम) अतिशय तेजस्वी (सोम) मेरे अन्तरात्मन् ! (जागृविः) जागरूक, (अव्याः वारैः) भेड़ों के बालों से निर्मित दशापवित्रों के सदृश बुद्धि के तर्कों से (परि पुनानः) असत्य के त्याग तथा सत्य के स्वीकार द्वारा स्वयं को पवित्र करता हुआ (प्रियः) सबका प्रिय (त्वम्) तू (विप्रः) ज्ञानी (अभवः) हो गया है। वह तू (नः) हमारे (यज्ञम्) जीवन-यज्ञ को (मध्वा) माधुर्य से (मिमिक्ष) सींचने का प्रयत्न कर ॥९॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि वे जागरूक, पवित्र, सबके प्रिय, ज्ञानी, तेजस्वी और मधुर व्यवहार करनेवाले होवें ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमं जीवात्मानमुद्बोधयति।

पदार्थान्वयभाषाः -

हे (अङ्गिरस्तम) अतिशयेन तेजस्विन् ! अङ्गारेष्वङ्गिराः इति हि निरुक्तम् ३।१७। (सोम) मदीय अन्तरात्मन् ! (जागृविः) जागरूकः, (अव्याः वारैः) अविबालनिर्मितदशापवित्रैरिव बुद्धेस्तर्कैः (परि पुनानः) असत्यं परित्यज्य सत्यं स्वीकृत्य स्वात्मानं पवित्रं कुर्वन् (प्रियः) सर्वेषां स्नेहभाजनभूतः (त्वम् विप्रः) प्रशस्तज्ञानवान् (अभवः) अजायथाः। स त्वम् (नः) अस्माकम् (यज्ञम्) जीवनयज्ञम् (मध्वा) मधुना, माधुर्येण (मिमिक्ष) सेक्तुं प्रयतस्व। मिह सेचने धातोः सनि लोण्मध्यमैकवचने रूपम् ॥९॥

भावार्थभाषाः -

मनुष्यैर्जागरूकैः सर्वेषां प्रियैर्ज्ञानवद्भिस्तेजस्विभिर्मधुरव्यवहारैश्च भवितव्यम् ॥९॥

टिप्पणी: १. ऋ० ९।१०७।६, ‘जागृविरव्या, अभवोऽङ्गिरस्तम, णः’ इत्यत्र क्रमेण ‘जागृविरव्यो, अभवोऽङ्गिरस्तमः, नः’ इति पाठः।