वांछित मन्त्र चुनें
आर्चिक को चुनें

ऊ꣣र्जा꣢ मि꣣त्रो꣡ वरु꣢꣯णः पिन्व꣣ते꣢डाः꣣ पी꣡व꣢री꣣मि꣡षं꣢ कृणु꣣ही꣡ न꣢ इन्द्र ॥४५५

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५

मन्त्र उच्चारण
पद पाठ

ऊ꣣र्जा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । पि꣣न्वत । इ꣡डाः꣢꣯ । पी꣡व꣢꣯रीम् । इ꣡ष꣢꣯म् । कृ꣣णुहि꣢ । नः꣣ । इन्द्र ॥४५५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 455 | (कौथोम) 5 » 2 » 2 » 9 | (रानायाणीय) 4 » 11 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र के देवता विश्वेदेवाः हैं। इसमें यह विषय है कि इन्द्र, मित्र और वरुण हमारे लिए क्या करें।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा आदि के पक्ष में। हे (इन्द्र) परमैश्वर्यशाली परमात्मन् ! आप, (मित्रः) सूर्य और (वरुणः) वायु, मिलकर (ऊर्जा) रस से (इडाः) भूमियों को (पिन्वत) सींचो। हे इन्द्र परमात्मन् ! आप (नः) हमारे लिए (पीवरीम्) प्रचुर (इषम्) धान्य-सम्पत्ति को (कृणुहि) उत्पन्न करो, जिससे हम दुर्भिक्ष आदि से पीड़ित न हों ॥ द्वितीय—शरीर के पक्ष में। हे (इन्द्र) मेरे जीवात्मन् ! तू, (मित्रः) प्राण और (वरुणः) अपान मिलकर (ऊर्जा) बल के साथ (इडाः) मधुर वाणियों को (पिन्वत) प्रेरित करो। हे इन्द्र जीवात्मन् ! तू (नः) हमारे लिए (पीवरीम्) प्रचुर (इषम्) ज्ञान-सम्पदा को (कृणुहि) उत्पन्न कर ॥ तृतीय—राष्ट्र के पक्ष में। हे (इन्द्र) ऐश्वर्यवान् राजन् ! आप (मित्रः) राजमन्त्री और (वरुणः) सेनापति, मिलकर (ऊर्जा) अन्न के साथ (इडाः) भूमियों और गौओं को (पिन्वत) बहुतायत से प्रदान करो। हे इन्द्र राजन् ! आप (इषम्) प्रजा को (पीवरीम्) समृद्ध (कृणुहि) करो ॥९॥ इस मन्त्र में श्लेषालङ्कार है ॥९॥

भावार्थभाषाः -

परमात्मा, जीवात्मा और राजा मन, बुद्धि, प्राण, अपान, सूर्य, वायु, सचिव, सेनापति आदियों के साथ मिलकर भोज्य, पेय, बल, वाणी, भूमि, गाय आदि सम्पदाओं से हमें समृद्ध करें ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ विश्वेदेवा देवताः। इन्द्रमित्रवरुणा अस्मभ्यं किं कुर्वन्त्वित्याह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मादिपरः। हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! त्वम्, (मित्रः) सूर्यः, (वरुणः) वायुश्च संभूय (ऊर्जा) रसेन। ऊर्ग् वा आपो रसः। कौ० ब्रा० १२।१। (इडाः) भूमीः। इडा इति पृथिवीनाम। निघं० १।१। (पिन्वत) सिञ्चत। पिवि सेवने सेचने च, भ्वादिः। हे इन्द्र परमात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) स्थूलां, प्रचुरामित्यर्थः (इषम्) सस्यसम्पदम् (कृणुहि) कुरु, येन वयं दुर्भिक्षादिभिर्न पीड्येमहि ॥ अथ द्वितीयः—शरीरपरः। हे (इन्द्र) मदीय जीवात्मन् ! त्वम्, (मित्रः) प्राणः, (वरुणः) अपानश्च। प्राणापानौ मित्रावरुणौ। तां० ब्रा० ६।१०।५। संभूय (ऊर्जा) बलेन। ऊर्ज बलप्राणनयोः, चुरादिः। (इडाः) मधुरा वाचः। इडा इति वाङ्नाम। निघं० १।११। (पिन्वत) प्रेरयत। हे मदीय अन्तरात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) प्रचुराम् (इषम्) ज्ञानसम्पत्तिम् (कृणुहि) कुरु ॥ अथ तृतीयः—राष्ट्रपरः। हे (इन्द्र) ऐश्वर्यवन् राजन् ! त्वम्, (मित्रः) अमात्यः, (वरुणः) सेनापतिश्च, संभूय (ऊर्जा) अन्नेन सह। ऊर्क् इति अन्ननाम। निघं० २।७। (इडाः) भूमीः धेनूश्च। इडा इति पृथिवीनाम गोनाम च। निघं० १।१, २।११। (पिन्वत) बाहुल्येन प्रयच्छत। हे इन्द्र राजन् ! त्वम् (इषम्) प्रजाम्। प्रजा वा इषः। श० १।७।३।१४। (पीवरीम्) समृद्धाम् (कृणुहि) कुरु ॥९॥ अत्र श्लेषालङ्कारः ॥९॥

भावार्थभाषाः -

परमात्मा जीवात्मा नृपतिश्च मनोबुद्धिप्राणापानसूर्यवायुसचिव- सेनापत्यादिभिः सह संभूय भोज्यपेयबलवाग्भूमिधेन्वादिसम्पद्भिः सर्वान् समृद्धान् कुर्वन्तु ॥९॥