वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡न꣢वस्ते꣣ र꣢थ꣣म꣡श्वा꣢य तक्षु꣣स्त्व꣢ष्टा꣣ व꣡ज्रं꣢ पुरुहूत द्यु꣣म꣡न्त꣢म् ॥४४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ॥४४०॥

मन्त्र उच्चारण
पद पाठ

अ꣡न꣢꣯वः । ते꣣ । र꣡थ꣢꣯म् । अ꣡श्वा꣢꣯य । त꣣क्षुः । त्व꣡ष्टा꣢꣯ । व꣡ज्र꣢꣯म् । पु꣣रुहूत । पुरु । हूत । द्युम꣡न्त꣢म् ॥४४०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 440 | (कौथोम) 5 » 2 » 1 » 4 | (रानायाणीय) 4 » 10 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र के रथ और वज्र के रचे जाने का विषय है।

पदार्थान्वयभाषाः -

प्रथम—जीवात्मा के पक्ष में। हे (पुरुहूत) बहुतों से गुणकीर्तन किये गये जीवात्मन् ! (ते) तेरे लिए (अनवः) प्राण (अश्वाय) शीघ्रगमनार्थ (रथम्) शरीररूप रथ को (तक्षुः) रचते हैं, (त्वष्टा) जगत् का शिल्पी परमेश्वर (द्युमन्तम्) तेजोमय (वज्रम्) वाणी रूप वज्र को रचता है। उस यशोमय शरीर-रथ से जीवनयात्रा करता हुआ तू वाणीरूप वज्र से पाखण्डियों का खण्डन कर ॥ द्वितीय—राजा के पक्ष में। हे (पुरुहूत) बहुत-से प्रजाजनों द्वारा सत्कृत अखण्ड ऐश्वर्यवाले राजन् ! (ते) आपके लिए (अनवः) शिल्पी मनुष्य (अश्वाय) शीघ्रगमनार्थ (रथम्) यात्रा के तथा युद्ध के साधनभूत भूमि, जल और अन्तरिक्ष में चलनेवाले यान-समूह को (तक्षुः) रचें, (त्वष्टा) शस्त्रास्त्रों का निर्माता शिल्पी (द्युमन्तम्) चमचमाते हुए (वज्रम्) शस्त्रास्त्र-समूह को रचे। इसप्रकार रथ, शस्त्रास्त्र आदि युद्धसाधनों से युक्त होकर आप शत्रुओं को पराजित कर प्रजा को सुखी करें ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥

भावार्थभाषाः -

जैसे जीवात्मा शरीर-रथ पर स्थित होकर वाणीरूप वज्र से कुतर्कों को खण्डित करता हुआ सत्यपक्ष की रक्षा करता है, वैसे ही राजा भूयान, जलयान और अन्तरिक्षयान में बैठकर वज्र से शत्रुओं का उच्छेद कर राष्ट्र की रक्षा करे ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रस्य रथवज्रतक्षणविषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—जीवात्मपरः। हे (पुरुहूत) बहुभिः कीर्तितगुण जीवात्मन् ! (ते) तुभ्यम् (अनवः) प्राणाः। अन्यते प्राप्यते यैः साधनभूतैः ते अनवः प्राणाः। अन प्राणने, बाहुलकाद् औणादिकः उ प्रत्ययः। (अश्वाय२) आशुगमनाय (रथम्) देहरूपं यानम् (तक्षुः) तक्षन्ति, रचयन्ति। तक्षू तनूकरणे धातोर्लडर्थे लिट्। ततक्षुः इति प्राप्ते द्वित्वाभावश्छान्दसः। (त्वष्टा) जगच्छिल्पी परमेश्वरः (द्युमन्तम्) तेजोमयम् (वज्रम्) वाग्रूपम् आयुधम् तक्षति। वाग् घि वज्रः। ऐ० ब्रा० ४१। तेन यशोमयेन देहरथेन जीवनयात्रां निर्वहंस्त्वं वाग्वज्रेण पाखण्डिनो विखण्डय ॥४॥ अथ द्वितीयः—राजपरः। हे (पुरुहूत) बहुभिः प्रजाजनैः सत्कृत इन्द्र अखण्डैश्वर्य राजन् ! (ते) तुभ्यम् (अनवः) शिल्पिजनाः। अनवः इति मनुष्यनामसु पठितम्। निघं० २।३। (अश्वाय) सद्योगमनाय (रथम्) यात्रासाधनं, युद्धसाधनं च भूजलान्तरिक्षयानसमूहम् (तक्षुः) रचयन्तु। लोडर्थे लिट्। (त्वष्टा) शस्त्रास्त्रनिर्माता शिल्पी (द्युमन्तम्) दीप्तिमन्तम् (वज्रम्) शस्त्रास्त्रसमूहं तक्षतु रचयतु ॥ एवं रथशस्त्रास्त्रादिभिर्युद्धसाधनैर्युक्तस्त्वं शत्रून् पराजित्य प्रजां सुखय ॥४॥३ अत्र श्लेषालङ्कारः ॥४॥

भावार्थभाषाः -

जीवात्मा यथा शरीररथमधिष्ठाय वाग्वज्रेण कुतर्कान् खण्डयन् सत्यपक्षं रक्षति, तथैव राजा भूजलान्तरिक्षयानान्यधिष्ठाय वज्रेण शत्रूनुच्छिद्य राष्ट्रं रक्षतु ॥४॥

टिप्पणी: १. एतं चतुर्थं मन्त्रं पूर्वार्द्धं विधाय तृतीयं मन्त्रं चोत्तरार्धं कृत्वा ऋग्वेदस्य ५।३१।४ मन्त्रो निष्पद्यते, यत्र ‘तक्षुस्’ इत्यस्य स्थाने ‘तक्षन्’ इति पाठः। अवस्युरात्रेयः ऋषिः, त्रिष्टुप् छन्दः। २. अश्वाय वाहनाय—इति सा०। ३. हे पुरुहूत बहुभिः स्तुत राजन् ! (अनवः) मनुष्याः (ते) तव (अश्वाय) सद्योगमनाय (रथम् तक्षन्) रचयन्तु, (त्वष्टा) सर्वतो विद्यया प्रदीप्तः (द्युमन्तम् वज्रम्) शस्त्रास्त्रसमूहं निपातयति इति ऋ० ५।३१।४ भाष्ये—द०।