वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । अ꣣ग्नि꣢म् । न । स्व꣡वृ꣢꣯क्तिभिः । स्व । वृ꣣क्तिभिः । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । शीर꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣡ । शो꣣चिषम् । वि꣢ । वः꣣ । म꣡दे꣢꣯ । य꣣ज्ञे꣡षु꣢ । स्ती꣣र्ण꣡ब꣢र्हिषम् । स्ती꣣र्ण꣢ । ब꣣र्हिषम् । वि꣡व꣢꣯क्षसे ॥४२०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 420 | (कौथोम) 5 » 1 » 4 » 2 | (रानायाणीय) 4 » 8 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह विषय है कि कैसे गुणवाले अग्नि परमेश्वर को हम वरते हैं।

पदार्थान्वयभाषाः -

हम लोग (न) इस समय (होतारम्) सुख आदि के दाता, (शीरम्) सर्वत्र शयन करनेवाले, सर्वव्यापक (पावकशोचिषम्) पवित्रताकारक दीप्तिवाले (त्वा अग्निम्) आप अग्रनायक परमेश्वर को (स्व-वृक्तिभिः) अपनी सूक्तियों अथवा क्रियाओं से (आ वृणीमहे) वरते हैं। हम (वः मदे) आपके प्राप्त कराये हुए आनन्द में (वि) उत्कर्ष को प्राप्त करें। आप (यज्ञेषु) ब्रह्मयज्ञ, देवयज्ञ आदि पञ्च यज्ञों में तथा अन्य विविध परोपकार-रूप यज्ञों में (स्तीर्णबर्हिषम्) जिसने आसन बिछाया है अर्थात् उन यज्ञों को करने में जो प्रवृत्त हुआ है, उसे (विवक्षसे) विशेष रूप से उन्नत कर देते हो ॥२॥

भावार्थभाषाः -

परम आनन्द के प्रदाता, सर्वत्र व्यापक, अपने तेज से मनों को पवित्र करनेवाले, महान् परमेश्वर का सब यज्ञकर्ताओं को भौतिक अग्नि के समान वरण करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृग्गुणविशिष्टमग्निं परमेश्वरं वयं वृण्महे इत्याह।

पदार्थान्वयभाषाः -

वयम् (न२) सम्प्रति (होतारम्) सुखादीनां दातारम् (शीरम्) सर्वत्र शयानम्। शीरम् अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेश्वरम् (त्वा) त्वाम् (स्ववृक्तिभिः३) स्वकीयाभिः सूक्तिभिः क्रियाभिर्वा (आ वृणीमहे) आभिमुख्येन वृण्महे संभजामहे। वृञ् वरणे, क्र्यादिः। वयम् (वः मदे) त्वज्जनिते आनन्दे (वि) विभवेम, उत्कर्षं प्राप्नुयाम। अत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। त्वम् (यज्ञेषु) ब्रह्मयज्ञदेवयज्ञादिपञ्चयज्ञेषु इतरेषु च विविधेषु परोपकारयज्ञेषु (स्तीर्णबर्हिषम्) स्तीर्णं प्रसारितं बर्हिः दर्भासनं येन तम्, यज्ञेषु प्रवृत्तं जनम् इत्यर्थः, (विवक्षसे) विशेषेण वहसि, उत्कर्षं नयसि। वि पूर्वाद् वह प्रापणे धातोर्लेटि रूपम् ॥२॥

भावार्थभाषाः -

परमानन्दप्रदाता, सर्वत्र व्यापकः, स्वतेजसा मनसां शोधको महान् परमेश्वरः सर्वैर्यज्ञानुष्ठातृभिर्भौतिकाऽग्निवद् वरणीयः ॥२॥

टिप्पणी: १. ऋ० १०।२१।१, ऋषिः विमव ऐन्द्रः प्राजापत्यो वा वसुकृद् वा वासुक्रः। ‘यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे’ इत्यत्तरार्धपाठः। २. न सम्प्रति—इति भ०। ३. स्वयङ्कृताभिः दोषवर्जिताभिः स्तुतिभिः—इति सा०।