वांछित मन्त्र चुनें
आर्चिक को चुनें

यो꣡ न꣢ इ꣣द꣡मि꣢दं पु꣣रा꣡ प्र वस्य꣢꣯ आनि꣣ना꣢य त꣡मु꣢ व स्तुषे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥४००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । सखाय इन्द्रमूतये ॥४००॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । नः꣢ । इद꣡मि꣢दम् । इ꣣द꣢म् । इ꣣दम् । पुरा꣢ । प्र । व꣡स्यः꣢꣯ । आ꣣नि꣡नाय꣢ । आ꣣ । निना꣡य꣢ । तम् । उ꣣ । वः । स्तुषे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢꣯म् । ऊ꣣त꣡ये꣢ ॥४००॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 400 | (कौथोम) 5 » 1 » 2 » 2 | (रानायाणीय) 4 » 6 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर की दानशीलता का वर्णन है।

पदार्थान्वयभाषाः -

(यः) जो इन्द्र जगदीश्वर (पुरा) पहले, सृष्टि के आदि में (इदम्-इदम्) इस सब अग्नि, सूर्य, वायु, विद्युत्, बादल, नदी, सागर, चाँदी, सोना आदि (वस्यः) अतिशय निवासक पदार्थ-समूह को (नः) हमारे-तुम्हारे लिए (आ निनाय) लाया था, (तम् उ) उसी (इन्द्रम्) जगदीश्वर की, हे (सखायः) मित्रो ! मैं (वः) तुम्हारी और अपनी (ऊतये) रक्षा के लिए (स्तुषे) स्तुति करता हूँ ॥२॥

भावार्थभाषाः -

अनेक बहुमूल्य पदार्थ निःशुल्क ही सबको देनेवाले ब्रह्माण्ड के अधिपति परमेश्वर की सबको कृतज्ञतापूर्वक आराधना करनी चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य दानशीलत्वं प्रतिपादयति।

पदार्थान्वयभाषाः -

(यः) इन्द्रनामा जगदीश्वरः (पुरा) पूर्वं सृष्ट्यादौ (इदम्-इदम्) सर्वमेतद् अग्निसूर्यवायुविद्युत्पर्जन्यसरित्सागररजतहिरण्यादिकम् (वस्यः) वसीयः निवासकतरं वस्तुजातम्। वसु प्रातिपदिकाद् अतिशायने ईयसुनि छान्दस ईकारलोपः। (नः) अस्मभ्यं युष्मभ्यं च (प्र आनिनाय) प्रकर्षेण आनीतवान्। अत्र यद्वृत्तत्वान्निघाताभावः। (तम् उ) तमेव (इन्द्रम्) जगदीश्वरम्, हे (सखायः) सुहृदः ! अहम् (वः) युष्माकम् अस्माकं च (ऊतये) रक्षायै (स्तुषे) स्तौमि। ष्टुञ् धातोर्लेटि उत्तमैकवचने रूपमिदम् ॥२॥

भावार्थभाषाः -

अनेकेषां महार्घाणां पदार्थानां निःशुल्कमेव सर्वेभ्यः प्रदाता ब्रह्माण्डाधिपः परमेश्वरः सर्वैः कृतज्ञतयाऽऽराधनीयः ॥२॥

टिप्पणी: १. ऋ० ८।२१।९ ‘व स्तुषे’ इत्यत्र ‘वः स्तुषे’ इति पाठः। अथ० २०।१४।३; ६२।३