वांछित मन्त्र चुनें
आर्चिक को चुनें

गृ꣣णे꣡ तदि꣢꣯न्द्र ते꣣ श꣡व꣢ उप꣣मां꣢ दे꣣व꣡ता꣢तये । य꣡द्धꣳसि꣢꣯ वृ꣣त्र꣡मोज꣢꣯सा शचीपते ॥३९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गृणे तदिन्द्र ते शव उपमां देवतातये । यद्धꣳसि वृत्रमोजसा शचीपते ॥३९१॥

मन्त्र उच्चारण
पद पाठ

गृ꣣णे꣢ । तत् । इ꣣न्द्र । ते । श꣡वः꣢꣯ । उ꣣पमा꣢म् । उ꣣प । मा꣢म् । दे꣣व꣡ता꣢तये । यत् । हँ꣡सि꣢꣯ । वृ꣣त्र꣢म् । ओ꣡ज꣢꣯सा । श꣣चीपते । शची । पते ॥३९१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 391 | (कौथोम) 5 » 1 » 1 » 1 | (रानायाणीय) 4 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा के बल की प्रशंसा की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नों के विदारणकर्ता परमात्मन् ! मैं (देवतातये) उपासना-यज्ञ की पूर्ति के लिए, (ते) आपके (उपमाम्) सबके उपमानभूत, (तत्) उस सर्वविदित (शवः) बल की (गृणे) प्रशंसा करता हूँ, (यत्) क्योंकि, हे (शचीपते) अतिशय कर्मशूर परमेश ! आप (ओजसा) अपने तेजोयुक्त बल से (वृत्रम्) पाप के अन्धकार को अथवा योगसाधना के बीच में आये व्याधि, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन आदि विघ्नसमूह को (हंसि) विनष्ट कर देते हो ॥१॥

भावार्थभाषाः -

परमात्मा के बल की प्रशंसा से स्वयं भी बलवान् होकर जीवनमार्ग में अथवा योगमार्ग में आये हुए सब विघ्नों और शत्रुओं को विनष्ट कर हम परमसिद्धि को प्राप्त करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पञ्चमः प्रपाठकः। तत्राद्ये मन्त्रे परमात्मनो बलं प्रशंसति।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नविदारक परमात्मन् ! अहम् (देवतातये) उपासनायज्ञस्य पूर्तये। देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। (ते) तव (उपमाम्२) सर्वेषामुपमानभूतम् (तत्) सर्वविदितम् (शवः) बलम् (गृणे) प्रशंसामि। गॄ शब्दे, क्र्यादिः। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (यत्) यस्मात्, हे (शचीपते) अतिशयकर्मशूर परमेश ! शची इति कर्मनाम। निघं० २।१। त्वम् (ओजसा) स्वकीयेन तेजोमयेन बलेन (वृत्रम्) पापान्धकारम्, यद्वा योगसाधनायां समागतं व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनादिकं विघ्नजातम् (हंसि) विनाशयसि ॥१॥

भावार्थभाषाः -

परमात्मनो बलस्य शंसनेन स्वयमपि बलिनो भूत्वावयं जीवनमार्गे योगमार्गे वा समागतान् सर्वानपि विघ्नान् शत्रूंश्च विनाश्य परमां सिद्धिं प्राप्नुयाम ॥१॥

टिप्पणी: १. ऋ० ८।६२।८, गृणे तदिन्द्र ते शव उपमं देवतातये। यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ इति पाठः, छन्दः बृहती। २. उपमां सर्वबलानामुपमानभूतम्, अत्यन्तोत्कृष्टमित्यर्थः—इति वि०। अन्तिकम्—इति भ०, सा०। उपमे इत्यन्तिकनाम। निघं० २।१६।