वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः । स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣡ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥३०२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥३०२॥

मन्त्र उच्चारण
पद पाठ

त्वा꣢म् । इ꣣दा꣢ । ह्यः । न꣡रः꣢꣯ । अ꣡पी꣢꣯प्यन् । व꣣ज्रिन् । भू꣡र्ण꣢꣯यः । सः । इ꣣न्द्र । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः । इह꣢ । श्रु꣣धि । उ꣡प꣢꣯ । स्व꣡स꣢꣯रम् । आ । ग꣣हि ॥३०२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 302 | (कौथोम) 4 » 1 » 1 » 10 | (रानायाणीय) 3 » 7 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर वा राजा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

हे (वज्रिन्) वज्रधारी अर्थात् दुर्जनों के दलन और सज्जनों के रक्षण की शक्ति से युक्त परमात्मन् वा राजन् ! (त्वाम्) आपको (भूर्णयः) लोगों का भरण-पोषण करनेवाले (नरः) नेताजन (इदा) इस समय, तथा (ह्यः) भूतकाल में (अपीप्यन्) बढ़ाते हैं और बढ़ाते रहे हैं, अर्थात् सदा आपका प्रचार करते हैं। (सः) वह आप (इन्द्र) हे दुर्मति के विदारक और सुमति के दाता परमात्मन् वा राजन् ! (स्तोमवाहसः) स्तुति करनेवाले हम लोगों को अर्थात् हमारे निवेदनों को (इह) यहाँ (श्रुधि) सुनिए और (स्वसरम्) हमारे हृदयसदन में अथवा प्रजा के सभागृह में (उप आ गहि) आइए ॥१०॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥१०॥

भावार्थभाषाः -

समाज में जो नेताजन होते हैं, उन्हें चाहिए कि सर्वत्र परमात्मा वा प्रजारञ्जक राजा का प्रचार करें, जिससे राष्ट्र के सब लोग आस्तिक तथा राजभक्त हों ॥१०॥ इस दशति में इन्द्र के प्रति सोमरस अर्पित होने, गाय के रूप में इन्द्र का स्मरण करके उसका आह्वान होने, इन्द्र से सम्बन्ध रखनेवाले त्वष्टा, पर्जन्य, बृहस्पति एवं अदिति का आह्वान होने और इन्द्र नाम से राजा, सेनापति आदि का भी वर्णन होने से इस दशति के विषय की पूर्वदशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की प्रथम दशति समाप्त ॥ तृतीय अध्याय में सप्तम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरो नृपतिश्चाहूयते।

पदार्थान्वयभाषाः -

हे (वज्रिन्) वज्रधर ! दुर्जनदलनसज्जनरक्षणशक्तियुक्त परमात्मन् राजन् वा ! (त्वाम्) भवन्तम् (भूर्णयः) जनानां भरणपोषणतत्पराः। डुभृञ् धारणपोषणयोः, ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५२ इति निः प्रत्ययः। (नरः) नेतारो जनाः (इदा) अस्मिन् काले। ‘सर्वैकान्यकिंयत्तदः काले दा’ अ० २।३।१५ इति इदम् शब्दाद् दा प्रत्ययः। (ह्यः) गते च काले (अपीप्यन्२) वर्द्धयन्ति वर्द्धितवन्तश्च, वर्द्धनं चात्र प्रचारो ज्ञेयः। (सः) तादृशः त्वम्, हे (इन्द्र) दुर्मतिविदारक सुमतिप्रदायक परमात्मन् राजन् वा ! (स्तोमवाहसः) स्तुतिवाहकान् अस्मान्, अस्माकं निवेदनानीत्यर्थः (इह) अत्र (श्रुधि) शृणु, अस्माकम् (स्वसरम्) गृहम्, हृदयसदनम् सभागृहं वा। स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४। (उप आ गहि) उपागच्छ ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥

भावार्थभाषाः -

समाजे ये नेतारो भवन्ति तैः सर्वत्र परमात्मा प्रजारञ्जको राजा च प्रचारणीयः, येन राष्ट्रस्य सर्वे जना आस्तिका राजभक्ताश्च भवेयुः ॥१०॥ अथेन्द्रं प्रति सोमरसार्पणाद्, धेनुरूपेणेन्द्रं स्मृत्वा तदाह्वानात्, तत्सम्बन्धित्वष्टृपर्जन्यबृहस्पत्यदितीनामाह्वानाद्, इन्द्रनाम्ना नृपसेनापत्यादीनां चापि वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम्। इति चतुर्थे प्रपाठके प्रथमार्धे प्रथमा दशतिः। इति तृतीयाध्याये सप्तमः खण्डः ॥

टिप्पणी: १. ऋ० ८।९९।१ ‘वाहस इह’ इत्यत्र ‘वाहसामिह’ इति पाठः। साम० ८१३। २. ओप्यायी वृद्धौ इत्यस्येदं रूपम्। वर्धयन्तीत्यर्थः। आप्यायितवन्तः—इति भ०। सोममपाययन्—इति सा०।