वांछित मन्त्र चुनें
आर्चिक को चुनें

यु꣣ङ्क्ष्वा꣡ हि वृ꣢꣯त्रहन्तम꣣ ह꣡री꣢ इन्द्र परा꣣व꣡तः꣢ । अ꣣र्वाचीनो꣡ म꣢घव꣣न्त्सो꣡म꣢पीतय उ꣣ग्र꣢ ऋ꣣ष्वे꣢भि꣣रा꣡ ग꣢हि ॥३०१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥३०१॥

मन्त्र उच्चारण
पद पाठ

यु꣣ङ्क्ष्व꣢ । हि । वृ꣣त्रहन्तम । वृत्र । हन्तम । ह꣢रीइ꣡ति꣢ । इ꣣न्द्र । पराव꣡तः꣢ । अ꣣र्वाचीनः꣢ । अ꣣र्वा । अचीनः꣢ । म꣣घवन् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । उग्रः꣢ । ऋ꣣ष्वे꣡भिः꣢ । आ । ग꣣हि ॥३०१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 301 | (कौथोम) 4 » 1 » 1 » 9 | (रानायाणीय) 3 » 7 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमात्मा और सेनाध्यक्ष को सम्बोधित किया गया है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (वृत्रहन्तम) पापरूप वृत्रासुरों का अतिशय वध करनेवाले (इन्द्र) परमात्मन् ! (परावतः) अपने परम स्वरूप में स्थित होकर आप (हरी) हमारे ज्ञानेन्द्रिय-कर्मेन्द्रियरूप घोड़ों को (युङ्क्ष्व हि) कार्य में प्रवृत्त कीजिए, अर्थात् हमें ज्ञानवान् और कर्मवान् बनाइए। (उग्रः) तीक्ष्ण बलवाले आप (अर्वाचीनः) हमारे अभिमुख होते हुए (सोमपीतये) हमारे आत्मा के रक्षणार्थ (ऋष्वेभिः) महान्, वीरता, दया, उदारता आदि गुणों के साथ अर्थात् हमारे लिए उनका उपहार लेकर (आगहि) आइए ॥ द्वितीय—राष्ट्र के पक्ष में। राष्ट्र में शत्रु का संकट आ जाने पर प्रजा द्वारा सेनाध्यक्ष को सैनिकों के साथ बुलाया जा रहा है। हे (वृत्रहन्तम) शत्रुओं का अत्यधिक संहार करनेवाले (इन्द्र) सेनाध्यक्ष ! आप (परावतः) अपने उत्कृष्ट सैन्यावास से (हरी) संकटों को हरनेवाले अपने आक्रामक और रक्षक दोनों सेना-दलों को (युङ्क्ष्व हि) शत्रुओं के उच्छेद और राष्ट्र के रक्षण के लिए नियुक्त कीजिए। हे (मघवन्) वीरतारूप धन के धनी ! (उग्रः) प्रचण्ड आप (सोमपीतये) शान्ति के रक्षणार्थ (ऋष्वेभिः) अपने महाबली सैनिकों के साथ (अर्वाचीनः) रणभूमि की ओर (आगहि) आइए ॥९॥ इस मन्त्र में श्लेषालङ्कार है ॥९॥

भावार्थभाषाः -

देहधारी जीवात्मा के ज्ञान एवं पौरुष से रहित तथा पापग्रस्त हो जाने पर जैसे परमेश्वर का आह्वान श्रेयस्कर होता है, वैसे ही राष्ट्र जब शत्रुओं से आक्रान्त हो जाता है तब सेनाध्यक्ष का आह्वान श्रेयस्कर होता है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मा सेनाध्यक्षश्च सम्बोध्यते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (वृत्रहन्तम) पापरूपवृत्रासुराणाम् अतिशयेन हन्तः (इन्द्र) परमात्मन् ! (परावतः) स्वकीये परमे स्वरूपे स्थित्वा त्वम्। अत्र आसनात् प्रेक्षते इतिवत् ‘अधिकरणे चोपसंख्यानम्’ अ० २।३।२८ वा० इति पञ्चमी। (हरी) अस्माकं ज्ञानेन्द्रियकर्मेन्द्रियरूपी अश्वौ (युङ्क्ष्व हि) प्रवर्त्तय खलु, अस्मान् ज्ञानवतः कर्मवतश्च कुर्वित्यर्थः। (उग्रः) उद्गूर्णबलः त्वम् (अर्वाचीनः) अस्मदभिमुखः सन्। अर्वाग् अञ्चतीति अर्वाचीनः (सोमपीतये२) सोमस्य अस्मदीयात्मनः पीतये रक्षणाय (ऋष्वेभिः) महद्भिर्वीरत्वदयादाक्षिण्यादिभिर्गुर्णैः सह, तेषामुपहारं गृहीत्वेत्यर्थः। ऋष्व इति महन्नाम। निघं० ३।३। (आगहि) आगच्छ ॥ अथ द्वितीयः—राष्ट्रपरः। राष्ट्रे शत्रुसंकटापन्ने सति प्रजाभिः सेनाध्यक्षः सैनिकैः सहाहूयते। हे (वृत्रहन्तम) अतिशयेन शत्रूणां हन्तः (इन्द्र) सेनाध्यक्ष ! त्वम् (परावतः) स्वकीयात् उत्कृष्टात् सैन्यावासात् (हरी) संकटहरणशीले स्वकीये आक्रामक-रक्षक-सैन्ये (युङ्क्ष्व हि) शत्रूच्छेदाय राष्ट्ररक्षणाय च नियोजय खलु। हे (मघवन्) वीरताधनयुक्त ! (उग्रः) प्रचण्डः त्वम् (सोमपीतये) शान्तिरक्षणाय (ऋष्वेभिः) स्वकीयैः महाबलैः सैनिकैः सह (अर्वाचीनः) रणाङ्गणाभिमुखः (आगहि) आयाहि ॥९॥ अत्र श्लेषालङ्कारः ॥९॥

भावार्थभाषाः -

देहधारिणि जीवात्मनि ज्ञानपौरुषहीने पापग्रस्ते च सति तद्रक्षणार्थं परमेश्वरस्याह्वानमिव राष्ट्रे शत्रुभिरभिद्रुते सति सेनाध्यक्षस्याह्वानं श्रेयस्करम् ॥९॥

टिप्पणी: १. ऋ० ८।३।१७। २. दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वमिति सायणः।