वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: जय ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

मृ꣣गो꣢꣫ न भी꣣मः꣡ कु꣢च꣣रो꣡ गि꣢रि꣣ष्ठाः꣡ प꣢रा꣣व꣢त꣣ आ꣡ ज꣢गन्था꣣ प꣡र꣢स्याः । सृ꣣क꣢ꣳ स꣣ꣳशा꣡य꣢ प꣣वि꣡मि꣢न्द्र ति꣣ग्मं꣡ वि शत्रू꣢꣯न् ताढि꣣ वि मृधो꣢꣯ नुदस्व ॥१८७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । सृकꣳ सꣳशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥१८७३॥

मन्त्र उच्चारण
पद पाठ

मृ꣣गः꣢ । न । भी꣣मः꣢ । कु꣣चरः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣राव꣡तः꣢ । आ । ज꣣गन्थ । प꣡र꣢꣯स्याः । सृ꣣क꣢म् । स꣣ꣳशा꣡य꣢ । स꣣म् । शा꣡य꣢꣯ । प꣣वि꣢म् । इ꣣न्द्र । तिग्म꣢म् । वि । श꣣त्रू꣢꣯न् । ता꣢ढि । वि꣢ । मृ꣡धः꣢꣯ । नु꣣दस्व ॥१८७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1873 | (कौथोम) 9 » 3 » 9 » 1 | (रानायाणीय) 21 » 1 » 9 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में मानव को उद्बोधन दिया गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) वीर मानव ! तू (भीमः) भयङ्कर, (कुचरः) भूमि पर विचरनेवाले, (गिरिष्ठाः) पर्वत की गुफा में निवास करनेवाले (मृगः न) शेर के समान (भीमः) दुष्टों के लिए भयङ्कर, (कुचरः) भू-विहारी और (गिरिष्ठाः) पर्वत के सदृश उन्नत पद पर प्रतिष्ठित हो। (परावतः) सुदूर देश से (परस्याः) और दूर दिशा से (आ जगन्थ) शत्रुओं के साथ युद्ध करने के लिए आ। (सृकम्) गतिशील, (तिग्मम्) तीक्ष्ण (पविम्) वज्र को, शस्त्रास्त्रसमूह को (संशाय) और अधिक तीक्ष्ण करके (शत्रून्) शत्रुओं को (वि ताढि) विताड़ित कर, (मृधः) हिंसकों को (वि नुदस्व) दूर भगा दे ॥१॥ यहाँ श्लिष्टोपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि वीरता का सञ्चय करके जैसे बाहरी शत्रुओं को पराजित करें वैसे ही आन्तरिक शत्रुओं को भी निर्मूल करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ मानवमुद्बोधयति।  

पदार्थान्वयभाषाः -

हे (इन्द्र) वीर मानव ! त्वम् (भीमः) भयङ्करः, (कुचरः) भूचरः, (गिरिष्ठाः) पर्वतगुहानिवासी (मृगः न) सिंह इव (भीमः) दुष्टानां भयङ्करः, (कुचरः) भूविहर्ता, (गिरिष्ठाः) पर्वतवदुन्नते पदे स्थितिं लब्धा, भवेति शेषः। (परावतः) परागतवतो देशात् (परस्याः) परवर्तिन्या अपि दिशः (आ जगन्थ) शत्रुभिर्योद्धुम् आयाहि। (सृकम्) सरणशीलम्, (तिग्मम्) तीक्ष्णम् (पविम्) वज्रम्, शस्त्रास्त्रसमूहमिति यावत् (संशाय) भूयोऽपि तीक्ष्णीकृत्य (शत्रून्) रिपून् (वि ताढि२) विताडय, (मृधः) हिंसकान् (विनुदस्व) दूरं विद्रावय। [परावतः, ‘उपसर्गाच्छन्दसि धात्वर्थे’ अ० ५।१।११८ इति वतिः प्रत्ययः। संशाय, संपूर्वः शो तनूकरणे दिवादिः, क्त्वो ल्यप्] ॥१॥३ यास्काचार्येण निरुक्ते नैघण्टुकदेवताप्रकरणे मन्त्रस्य प्रथमश्चरण एवं व्याख्यातः—[“मृगो न भीमः कुचरो गिरिष्ठाः। मृग इव भीमः कुचरो गिरिष्ठाः। मृगो मार्ष्टेर्गतिकर्मणः, भीमो बिभ्यत्यस्माद्, भीष्मोऽप्येतस्मादेव। कुचर इति चरतिकर्म कुत्सितम्, अथ चेद् देवताभिधानं क्वायं न चरतीति। गिरिष्ठा गिरिस्थायी। गिरिः पर्वतः समुद्गीर्णो भवति” इति (निरु० १।२०)] ॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यैः स्वात्मनि वीरतां सञ्चित्य यथा बाह्याः शत्रवः पराजेयास्तथैवाभ्यन्तरा अपि निर्मूलनीयाः ॥१॥