वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣मित्रसेनां꣡ म꣢घवन्न꣣स्मा꣡ञ्छ꣢त्रुय꣣ती꣢म꣣भि꣢ । उ꣣भौ꣡ तामि꣢꣯न्द्र वृत्रहन्न꣣ग्नि꣡श्च꣢ दहतं꣣ प्र꣡ति꣢ ॥१८६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥१८६५॥

मन्त्र उच्चारण
पद पाठ

अ꣣मित्रसेना꣢म् । अ꣣मित्र । सेना꣢म् । म꣣घवन् । अस्मा꣢न् । श꣣त्रुयती꣢म् । अ꣣भि꣢ । उ꣡भौ꣢ । ताम् । इ꣣न्द्र । वृत्रहन् । वृत्र । हन् । अग्निः꣢ । च꣣ । दहतम् । प्र꣡ति꣢꣯ ॥१८६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1865 | (कौथोम) 9 » 3 » 6 » 2 | (रानायाणीय) 21 » 1 » 6 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय को कहा गया है।

पदार्थान्वयभाषाः -

हे (मघवन्) दिव्य ऐश्वर्यवाले, (वृत्रहन्) शत्रुहन्ता (इन्द्र) वीर जीवात्मन् ! (अस्मान् अभि) हमारे प्रति (शत्रुयतीम्) शत्रुता का आचरण करनेवाली (ताम्) उस विकराल (अमित्रसेनाम्) रिपु-सेना को, तू (अग्निः च) और तैजस मन (उभौ) दोनों (प्रतिदहतम्) भस्म कर दो ॥२॥

भावार्थभाषाः -

जैसे राजा और सेनापति के उद्योग से सब बाह्य शत्रु निःशेष हो जाते हैं, वैसे ही आन्तरिक देवासुरसङ्ग्राम में जीवात्मा और मन सब विघ्नों और रिपुओं को दग्ध करने में समर्थ होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (मघवन्) दिव्यैश्वर्यवन्, (वृत्रहन्) शत्रुहन्तः (इन्द्र) वीर जीवात्मन् ! (अस्मान् अभि) अस्मान् प्रति (शत्रुयतीम्) शत्रुत्वमाचरन्तीम्, (ताम्) विकरालाम् (अमित्रसेनाम्) रिपुसेनाम्, त्वम् (अग्निः च) तैजसं मनश्च (उभौ) द्वावपि (प्रतिदहतम्) भस्मीकुरुतम् ॥२॥

भावार्थभाषाः -

यथा नृपतेः सेनापतेश्चोद्योगेन सर्वे बाह्याः शत्रवो निःशेषा जायन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मा मनश्च सर्वान् विघ्नान् रिपूंश्च प्रतिदग्धुं प्रभवतः ॥२॥