वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

उ꣡द्ध꣢र्षय मघव꣣न्ना꣡यु꣢धा꣣न्यु꣡त्सत्व꣢꣯नां माम꣣का꣢नां꣣ म꣡ना꣢ꣳसि । उ꣡द्वृ꣢त्रहन्वा꣣जि꣢नां꣣ वा꣡जि꣢ना꣣न्यु꣡द्रथा꣢꣯नां꣣ ज꣡य꣢तां यन्तु꣣ घो꣡षाः꣢ ॥१८५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाꣳसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१८५८॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । ह꣣र्षय । मघवन् । आ꣡यु꣢꣯धानि । उत् । स꣡त्व꣢꣯नाम् । मा꣣मका꣡ना꣢म् । म꣡ना꣢꣯ꣳसि । उत् । वृ꣣त्रहन् । वृत्र । हन् । वाजि꣡ना꣢म् । वा꣡जि꣢꣯नानि । उत् । र꣡था꣢꣯नाम् । ज꣡य꣢꣯ताम् । य꣣न्तु । घो꣡षाः꣢꣯ ॥१८५८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1858 | (कौथोम) 9 » 3 » 4 » 1 | (रानायाणीय) 21 » 1 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र जीवात्मा को प्रोद्बोधन दिया गया है।

पदार्थान्वयभाषाः -

हे (मघवन्) शरीर के अधिष्ठाता ऐश्वर्यशाली जीवात्मन् ! (आयुधानि) शस्त्रास्त्रों को (उद्धर्षय) ऊपर उठाओ, (मामकानाम्) मेरे (सत्वनाम्) वीरों के (मनांसि) मनों को (उत्) ऊपर उठाओ, उत्साहित करो। हे (वृत्रहन्) पापहन्ता, विघ्नहन्ता, शत्रुहन्ता जीवात्मन् ! (वाजिनाम्) बलवान् योद्धाओं के (वाजिनानि) रण-कौशल (उद् यन्तु) ऊपर उठें, (जयताम्) विजय-लाभ करते हुए (रथानाम्) रथारोहियों के (घोषाः) विजय-घोष (उद् यन्तु) ऊपर उठें ॥१॥ यहाँ वीर रस है। ‘उद्’ की आवृत्ति में लाटानुप्रास, ‘वाजिनां, वाजिना’ में यमक और यकार, नकार, मकार, तकार का अनुप्रास है ॥१॥

भावार्थभाषाः -

जो कोई राजा या सेनापति शस्त्रास्त्रों को तेज करता है, अपने पक्ष के वीरों के मनों को उत्साहित करता है, विजय-दुन्दुभि बजाता है, वह सब कार्य उसके शरीर में स्थित जीवात्मा का ही होता है। इसलिए उसी को सम्बोधन किया गया है। आत्मा के उद्बोधन से ही बाह्य विजय के समान ही आन्तरिक विजय भी प्राप्त होती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्रो जीवात्मा प्रोद्बोध्यते।

पदार्थान्वयभाषाः -

हे (मघवन्) ऐश्वर्यशालिन् देहाधिष्ठातः जीवात्मन् ! (आयुधानि) शस्त्रास्त्राणि (उद्धर्षय) उत्स्फोरय, (मामकानाम्) मदीयानाम् (सत्वनाम्) वीराणाम् (मनांसि) हृदयानि (उत्) उद्धर्षय उत्स्फोरय उत्साहय। हे (वृत्रहन्) पापहन्तः विघ्नहन्तः शत्रुहन्तः आत्मन् ! (वाजिनाम्) बलवतां योद्धॄणाम् (वाजिनानि) युद्धक्रियाकौशलानि (उद् यन्तु) उद्गच्छन्तु, (जयताम्) विजयं प्राप्नुवताम् (रथानाम्) यानानाम्, लक्षणया यानारोहिणाम् (घोषाः) विजयघोषाः (उद् यन्तु) उद् गच्छन्तु ॥१॥२ अत्र वीरो रसः। उद् इत्यस्यावृत्तौ लाटानुप्रासः। ‘वाजिनां, वाजिना’ इत्यत्र च यमकम्, यकारनकारमकारतकारानुप्रासाः ॥१॥

भावार्थभाषाः -

योऽयं कश्चिद् राजा वा सेनापतिर्वा शस्त्रास्त्राणि तेजयति, स्वपक्षीयाणां वीराणां मनांस्युत्साहयति, विजयदुन्दुभिं वादयति, तत्सर्वं कृत्यं तद्देहस्थस्य जीवात्मन एव। अतः स एव सम्बोद्ध्यः। आत्मोद्बोधनेनैव बाह्यविजयवदाभ्यन्तरविजयोऽपि प्राप्यते ॥१॥