वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

गो꣣त्रभि꣡दं꣢ गो꣣वि꣢दं꣣ व꣡ज्र꣢बाहुं꣣ ज꣡य꣢न्त꣣म꣡ज्म꣢ प्रमृ꣣ण꣢न्त꣣मो꣡ज꣢सा । इ꣣म꣡ꣳ स꣢जाता꣣ अ꣡नु꣢ वीरयध्व꣣मि꣡न्द्र꣢ꣳ सखायो꣣ अ꣢नु꣣ स꣡ꣳ र꣢भध्वम् ॥१८५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमꣳ सजाता अनु वीरयध्वमिन्द्रꣳ सखायो अनु सꣳ रभध्वम् ॥१८५४॥

मन्त्र उच्चारण
पद पाठ

गो꣣त्रभि꣡द꣢म् । गो꣣त्र । भि꣡द꣢꣯म् । गो꣣वि꣡द꣢म् । गो꣣ । वि꣡द꣢꣯म् । व꣡ज्र꣢꣯बाहुम् । व꣡ज्र꣢꣯ । बा꣣हुम् । ज꣡य꣢꣯न्तम् । अ꣡ज्म꣢꣯ । प्र꣣मृण꣡न्त꣢म् । प्र꣣ । मृण꣡न्त꣢꣯म् । ओ꣡ज꣢꣯सा । इ꣣म꣢म् । स꣣जाताः । स । जाताः । अ꣡नु꣢꣯ । वी꣣रयध्वम् । इ꣡न्द्र꣢꣯म् । स꣣खायः । स । खायः । अ꣡नु꣢꣯ । सम् । र꣣भध्वम् ॥१८५४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1854 | (कौथोम) 9 » 3 » 2 » 3 | (रानायाणीय) 21 » 1 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जीवात्मा के नेतृत्व में विजयलाभ करने के लिए वीरों को प्रोत्साहन देते हैं।

पदार्थान्वयभाषाः -

(गोत्रभिदम्) अविद्या, अस्मिता आदि क्लेश रूप पर्वतों को तोड़नेवाले, (गोविदम्) विवेक-प्रकाश की किरणों को प्राप्त करनेवाले, (वज्रबाहुम्) अशुद्धि के क्षय तथा ज्ञान की दीप्ति के लिए यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधि रूप वज्र को ग्रहण करनेवाले, (अज्म) देवासुरसङ्ग्राम को (जयन्तम्) जीतनेवाले, (अजोसा) बल से (प्रमृणन्तम्) आन्तरिक शत्रुओं को कुचलनेवाले (इमम् अनु) इस जीवात्मा का अनुसरण करके, हे (सजाताः) शरीर के साथ उत्पन्न मन, बुद्धि, प्राण, आदियो ! तुम (वीरयध्वम्) वीरता दिखाओ। हे (सखायः) मित्रो ! तुम (इन्द्रम् अनु) जीवात्मा का अनुसरण करते हुए (संरभध्वम्) वीरतापूर्ण कार्यों को आरम्भ करो ॥३॥

भावार्थभाषाः -

शरीर के अन्दर जीवात्मा नाम का महापराक्रमी सेनापति पूरी रणसज्जा के साथ विद्यमान है, जिसे सब विघ्नों को पराजित करके देवासुरसङ्ग्राम में विजय पाना योग्य है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनो नेतृत्वे विजयलाभाय वीरान् प्रोत्साहयति।

पदार्थान्वयभाषाः -

(गोत्रभिदम्) अविद्याऽस्मितादिक्लेशरूपपर्वतानां भेत्तारम्, (गोविदम्) विवेकप्रकाशरश्मीनां लब्धारम्, (वज्रबाहुम्) अशुद्धिक्षयार्थं ज्ञानदीप्त्यर्थं च गृहीतयमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधिरूपवज्रम्, (अज्म) देवासुरसंग्रामम् (जयन्तं) विजयमानम्, (ओजसा) बलेन (प्रमृणन्तम्) आभ्यन्तरान् शत्रून् प्रहिंसन्तम् (इमम् अनु) एतं जीवात्मानम् अनुसृत्य, हे (सजाताः) देहे सहोत्पन्ना मनोबुद्धिप्राणादयः ! यूयम् (वीरयध्वम्) वीरतां प्रदर्शयत, हे (सखायः) सुहृदः यूयम् (इन्द्रम् अनु) जीवात्मानमनुसृत्य (संरभध्वम्) वीरकार्याणि प्रारभध्वम् ॥३॥२

भावार्थभाषाः -

देहाभ्यन्तरे जीवो नाम महापराक्रमः सेनापतिः सम्पूर्णरणसज्जया सह समवस्थितोऽस्ति यः सर्वान् विघ्नान् पराजित्य देवासुरसंग्रामे विजयं लब्धुमर्हति ॥३॥