वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

स꣣ङ्क्र꣡न्द꣢नेनानिमि꣣षे꣡ण꣣ जि꣣ष्णु꣡ना꣢ युत्का꣣रे꣡ण꣢ दुश्च्यव꣣ने꣡न꣢ धृ꣣ष्णु꣡ना꣢ । त꣡दिन्द्रे꣢꣯ण जयत꣣ त꣡त्स꣢हध्वं꣣ यु꣡धो꣢ नर꣣ इ꣡षु꣢हस्तेन꣣ वृ꣡ष्णा꣢ ॥१८५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥१८५०॥

मन्त्र उच्चारण
पद पाठ

सं꣣क्र꣡न्द꣢नेन । स꣣म् । क्र꣡न्द꣢꣯नेन । अ꣣निमिषे꣡ण꣢ । अ꣣ । निमिषे꣡ण꣢ । जि꣣ष्णु꣡ना꣢ । यु꣣त्कारे꣡ण꣢ । यु꣣त् । कारे꣡ण꣢ । दु꣣श्च्यवने꣡न꣢ । दुः꣣ । च्यवने꣡न꣢ । धृ꣣ष्णु꣡ना꣢ । तत् । इ꣡न्द्रे꣢꣯ण । ज꣣यत । त꣢त् । स꣢हध्वम् । यु꣡धः꣢꣯ । न꣣रः । इ꣡षु꣢꣯हस्तेन । इ꣡षु꣢꣯ । ह꣢स्तेन । वृ꣡ष्णा꣢꣯ ॥१८५०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1850 | (कौथोम) 9 » 3 » 1 » 2 | (रानायाणीय) 21 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः वही विषय है।

पदार्थान्वयभाषाः -

हे (युधः नरः) योद्धा नरो ! तुम (सङ्क्रन्दनेन) शत्रुओं को रुलानेवाले, (अनिमिषेण) लक्ष्य पर अपलक दृष्टि रखनेवाले, (जिष्णुना) विजयशील, (युत्कारेण) युद्ध करनेवाले, (दुश्च्यवनेन) विपक्षियों से विचलित न किये जा सकनेवाले, (धृष्णुना) स्वयं विपक्षियों को विचलित कर देनेवाले, (इषुहस्तेन) हाथ में बाण आदि शस्त्रास्त्र धारण करनेवाले, (वृष्णा) अस्त्रों की वर्षा करनेवाले, (इन्द्रेण) सेनापति के समान वीर जीवात्मा के द्वारा (तत्) उस युद्ध को (जयत) जीत लो, (तत्) उस आन्तरिक तथा बाह्य शत्रुदल को (सहध्वम्) पराजित कर दो ॥२॥

भावार्थभाषाः -

जैसे शस्त्रास्त्रधारी वीर सेनापति के नेतृत्व में योद्धा लोग सङ्ग्राम को जीत लेते हैं, वैसे ही अपने जीवात्मा को उद्बोधन देकर, उसे नेता बनाकर सब आन्तरिक तथा बाहरी युद्धों को सब लोग जीतें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (युधः नरः) योद्धारः पुरुषाः ! यूयम् (सङ्क्रन्दनेन) शत्रुरोदकेन, (अनिमिषेण) निर्निमेषं लक्ष्ये बद्धदृष्टिना, (जिष्णुना) जयशीलेन, (युत्कारेण) सङ्ग्रामकारिणा, (दुश्च्यवनेन) विपक्षिभिः अविचाल्येन, (धृष्णुना) स्वयं विपक्षिणां धर्षकेण, (इषुहस्तेन) आयुधपाणिना, (वृष्णा) अस्त्रवर्षकेण (इन्द्रेण) सेनापतिना इव वीरेण जीवात्मना (तत्) युद्धम् (जयत) विजयध्वम्, (तत्) आभ्यन्तरं बाह्यं च शत्रुदलम् (सहध्वम्) पराजयध्वम् ॥२॥२

भावार्थभाषाः -

यथा शस्त्रास्त्रधरस्य वीरस्य सेनापतेर्नेतृत्वे योद्धारः संग्रामं जयन्ति तथैव स्वकीयं जीवात्मानमुद्बोध्य तं नेतारं विधाय सर्वाण्याभ्यन्तराणि बाह्यानि च युद्धानि सर्वे जयन्तु ॥२॥