वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अवत्सारः काश्यपः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣢꣫र्ज्योति꣣र्ज्यो꣡ति꣢र꣣ग्नि꣢꣫रिन्द्रो꣣ ज्यो꣢ति꣣र्ज्यो꣢ति꣣रि꣡न्द्रः꣢ । सू꣢र्यो꣣ ज्यो꣢ति꣣र्ज्यो꣢तिः꣣ सू꣡र्यः꣢ ॥१८३१

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः । सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥१८३१

मन्त्र उच्चारण
पद पाठ

अ꣣ग्निः꣢ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । अ꣣ग्निः꣢ । इ꣡न्द्रः꣢꣯ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्द्रः꣢꣯ । सू꣡र्यः꣢꣯ । ज्यो꣡तिः꣢꣯ । ज्यो꣡तिः꣢꣯ । सू꣡र्यः꣢꣯ ॥१८३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1831 | (कौथोम) 9 » 2 » 8 » 1 | (रानायाणीय) 20 » 6 » 7 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में ज्योति का महत्त्व वर्णित है।

पदार्थान्वयभाषाः -

(अग्निः) पार्थिव अग्नि (ज्योतिः) एक ज्योति है, (ज्योतिः) वह ज्योति ही (अग्निः) वस्तुतः अग्नि है। (इन्द्रः) बिजली (ज्योतिः) एक ज्योति है, (ज्योतिः) वह ज्योति ही (इन्द्रः) वस्तुतः बिजली है। (सूर्यः) सूर्य (ज्योतिः) एक ज्योति है, (ज्योतिः) वह ज्योति ही (सूर्यः) वस्तुतः सूर्य है ॥१॥

भावार्थभाषाः -

यद्यपि अग्नि, विद्युत् और सूर्य ये सब पृथिवी, जल, वायु, तेज और आकाश इन पञ्च तत्त्वों से मिलकर बने हुए हैं, तो भी अग्नि का अग्नित्व, विद्युत् का विद्युत्त्व और सूर्य का सूर्यत्व ज्योति के कारण से ही है, ज्योति के बिना उनमें कुछ भी महत्त्व अवशिष्ट नहीं रहेगा। इसी प्रकार मनुष्य का भी मनुष्यत्व अध्यात्म-ज्योति के कारण से ही है। इसलिए सब मनुष्यों को चाहिए कि अध्यात्म-ज्योति के सञ्चय का प्रयत्न करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ज्योतिषो महत्त्वं वर्णयति।

पदार्थान्वयभाषाः -

(अग्निः) पार्थिवो वह्निः (ज्योतिः) एकं ज्योतिरस्ति (ज्योतिः) तज्ज्योतिरेव (अग्निः) वस्तुतः अग्निरुच्यते। (इन्द्रः) विद्युत् (ज्योतिः) एकं ज्योतिरस्ति, (ज्योतिः) तज्ज्योतिः एव (इन्द्रः) वस्तुतो विद्युदस्ति। (सूर्यः) आदित्यः (ज्योतिः) एकं ज्योतिरस्ति, (ज्योतिः) तज्ज्योतिः एव (सूर्यः) वस्तुतः सूर्योऽस्ति ॥१॥

भावार्थभाषाः -

यद्यपि वह्निविद्युत्सूर्याः पृथिव्यप्तेजोवाय्वाकाशरूपपञ्चतत्त्वात्मकाः सन्ति तथापि वह्नेर्वह्नित्वं विद्युतो विद्युत्वं सूर्यस्य च सूर्यत्वं ज्योतिष्कारणादेव वर्तते, ज्योतिर्विना तेषु किमपि महत्त्वं नावशिष्येत। तथैव मनुष्यस्यापि मनुष्यत्वमध्यात्मज्योतिषः कारणादेव। अतः सर्वैर्मानवैरध्यात्मज्योतिषः सञ्चयस्य प्रयत्नो विधेयः ॥१॥