वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥१८१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥१८१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1813 | (कौथोम) 9 » 1 » 18 » 1 | (रानायाणीय) 20 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४६५ क्रमाङ्क पर हो चुकी है। परमेश्वर के गुण-कर्म-स्वभावों का वर्णन करते हैं।

पदार्थान्वयभाषाः -

मैं (अग्निम्) जगन्नायक परमेश्वर को (होतारम्) श्रद्धा का उपहार ग्रहण करनेवाला (वसोः) दिव्य तथा भौतिक धन का (दास्वन्तम्) दाता, (सहसः) बल, उत्साह और उद्बोधन का (सूनुम्) प्रेरक, (जातवेदसम्) प्रत्येक उत्पन्न पदार्थ में विद्यमान, सर्वान्तर्यामी, (विप्रं न) और विद्वान् मनुष्य के समान (जातवेदसम्) उत्पन्न पदार्थों का ज्ञाता (मन्ये) मानता हूँ, (यः देवः) जो प्रकाशक परमेश्वर (ऊर्ध्वया) उन्नत, (देवाच्या) प्रकाशक अग्नि, बिजली, सूर्य आदियों में व्यक्त हुई (कृपा) शक्ति से (स्वध्वरः) उत्कृष्ट जगत्प्रपञ्च-रूप यज्ञ का सञ्चालक है, साथ ही जो (आजुह्वानस्य) यज्ञाग्नि में होमे जानेवाले, (शुक्रशोचिषः) चमकीली चमकवाले, (सर्पिषः) पिघले हुए (घृतस्य) घृत की (विभ्राष्टिम्) विशिष्ट दीप्ति में भी (अनु) अनुप्रविष्ट है ॥१॥ यहाँ उपमालङ्कार है। ‘जातवेदसं’ की आवृत्ति में यमक और ‘देवो, देवा’ में छेकानुप्रास है, सकार आदि की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥१॥

भावार्थभाषाः -

सूर्य, चन्द्र, बिजली, तारे आदियों में और घृत की आहुति से प्रदीप्त अग्नि-ज्वालाओं में जो प्रभा दृष्टिगोचर होती है, वह जगदीश्वर की ही दी हुई है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४६५ क्रमाङ्के व्याख्यातपूर्वा। परमेश्वरस्य गुणकर्मस्वभावा वर्ण्यन्ते।

पदार्थान्वयभाषाः -

अहम् (अग्निम्) जगन्नेतारं परमेश्वरम् (होतारम्) श्रद्धोपहाराणां ग्रहीतारम्। [हु दानादनयोः आदाने चेत्येके।], (वसोः) वसुनः दिव्यस्य भौतिकस्य च धनस्य (दास्वन्तम्) दातारम्, (सहसः) बलस्य उत्साहस्य प्रोद्बोधनस्य च (सूनुम्) प्रेरकम्, (जातवेदसम्) जाते जाते विद्यमानम्, सर्वान्तर्यामिनम्, (विप्रं न) विद्वांसं जनमिव (जातवेदसम्) जातानां पदार्थानां वेत्तारम् च (मन्ये) जानामि, (यः देवः) यः प्रकाशकः परमेश्वरः (ऊर्ध्वया) उन्नतया (कृपा) शक्त्या। [कृपू सामर्थ्ये, भ्वादिः।] (स्वध्वरः) शोभनस्य जगत्प्रपञ्चरूपस्य यज्ञस्य सञ्चालको विद्यते, अपि च यः (आजुह्वानस्य) यज्ञाग्नौ हूयमानस्य (शुक्रशोचिषः) शुक्रदीप्तेः (सर्पिषः) सर्पणस्वभावस्य द्रवीभूतस्य (घृतस्य) आज्यस्य (विभ्राष्टिम्) विशिष्टां दीप्तिम् अपि (अनु) अनुप्रविष्टोऽस्ति ॥१॥२ अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्यावृत्तौ यमकम् ‘देवो, देवा’ इति च छेकानुप्रासः, सकारादीनामसकृदावृत्तौ च वृत्त्यनुप्रासः ॥१॥

भावार्थभाषाः -

सूर्यचन्द्रविद्युन्नक्षत्रादिषु घृताहुत्या प्रदीप्तासु वह्निज्वालासु च या प्रभा दृग्गोचरतां याति सा जगदीश्वरप्रदत्तैव ॥१॥