वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣢ ते꣣ गि꣢रो꣣ अ꣡पि꣢ मृष्ये तु꣣र꣢स्य꣣ न꣡ सु꣢ष्टु꣣ति꣡म꣢सु꣣꣬र्य꣢꣯स्य वि꣣द्वा꣢न् । स꣡दा꣢ ते꣣ ना꣡म꣢ स्वयशो विवक्मि ॥१७९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥१७९९॥

मन्त्र उच्चारण
पद पाठ

न । ते꣣ । गि꣡रः꣢꣯ । अ꣡पि꣢꣯ । मृ꣣ष्ये । तुर꣡स्य꣢ । न । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । अ꣣सुर्य꣢स्य । अ꣣ । सुर्यस्य । वि꣣द्वा꣢न् । स꣡दा꣢꣯ । ते꣣ । ना꣡म꣢꣯ । स्वय꣣शः । स्व । यशः । विवक्मि ॥१७९९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1799 | (कौथोम) 9 » 1 » 13 » 2 | (रानायाणीय) 20 » 3 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश ! (तुरस्य) दोषों के हिंसक (ते) आपकी (गिरः) कर्तव्य का उपदेश करनेवाली वाणियों को, मैं (न अपि मृष्ये) नहीं छोड़ता अर्थात् उनकी उपेक्षा नहीं करता। आपके (असुर्यस्य) बल का (विद्वान्) ज्ञाता मैं (सुष्टुतिम्) आपकी उत्कृष्ट स्तुति को भी (न) नहीं छोड़ता। (सदा) हमेशा (ते) आपके (स्वयशः) निज कीर्तिवाले (नाम) नाम को (विवक्मि) जपता रहता हूँ ॥२॥

भावार्थभाषाः -

परमेश्वर का नाम स्मरण करने से और उसकी उपासना करने से सब दोष नष्ट हो जाते हैं और सद्गुण, तेज, बल तथा यश प्राप्त होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश ! (तुरस्य) दोषाणां हिंसकस्य (ते) तव (गिरः) कर्तव्योपदेशात्मिका वाचः, अहम् (न अपि मृष्ये२) न परित्यजामि, न उपेक्षे। तव (असुर्यस्य) बलस्य (विद्वान्) ज्ञाता अहम् (सुष्टुतिम्) त्वदीयां सुस्तुतिमपि (न) न अपिमृष्ये परित्यजामि। (सदा) सर्वदा (ते) तव (स्वयशः) स्वकीर्तिमत् (नाम) नाम (विवक्मि) वच्मि। [तुरस्य तुर्वति हिनस्ति दोषानिति तुरः, तुर्वी हिंसार्थः। असुर्यस्य, असुरः प्राणवान्, मत्वर्थे रः, असुरस्य स्वम् असुर्यम् बलम्। ‘असुरस्य स्वम्’ अ० ४।४।१२३ इति यत्। विवक्मि, वच परिभाषणे अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः] ॥२॥३

भावार्थभाषाः -

परमेशनामस्मरणेन तदुपासनेन च सर्वे दोषाः क्षीयन्ते, सद्गुणास्तेजांसि बलानि यशांसि च समागच्छन्ति ॥२॥