वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣣रुव्य꣡च꣢से म꣣हि꣡ने꣢ सुवृ꣣क्ति꣢मिन्द्रा꣢꣯य꣣ ब्र꣡ह्म꣢ जनयन्त꣣ वि꣡प्राः꣢ । त꣡स्य꣢ व्र꣣ता꣢नि꣣ न꣡ मि꣢नन्ति꣣ धी꣡राः꣢ ॥१७९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः ॥१७९४॥

मन्त्र उच्चारण
पद पाठ

उ꣣रुव्य꣡च꣢से । उ꣣रु । व्य꣡च꣣से । म꣣हि꣡ने꣢ । सु꣣वृक्ति꣢म् । सु꣣ । वृक्ति꣢म् । इ꣡न्द्रा꣢꣯य । ब्र꣡ह्म꣢꣯ । ज꣣नयन्त । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । त꣡स्य꣢꣯ । व्र꣣ता꣡नि꣢ । न । मि꣣नन्ति । धी꣡राः꣢꣯ ॥१७९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1794 | (कौथोम) 9 » 1 » 11 » 2 | (रानायाणीय) 20 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और आचार्य का विषय कहा गया है।

पदार्थान्वयभाषाः -

(उरुव्यचसे) विद्या आदि में बहुत व्याप्तिवाले (महिने) महान् (इन्द्राय) परमात्मा वा आचार्य के लिए अर्थात् उनकी प्रसन्नता के लिए (विप्राः) विद्वान् जन (सुवृक्त्तिम्) उत्तम क्रिया और (ब्रह्म) ज्ञान-सङ्ग्रह (जनयन्त) करते हैं। (धीराः) बुद्धिमान् वे (तस्य) उस परमात्मा वा आचार्य के (व्रतानि) नियमों को (न मिनन्ति) नहीं तोड़ते हैं ॥२॥

भावार्थभाषाः -

बुद्धिमान् मनुष्यों को चाहिए कि वे परमात्मा और आचार्य से निर्धारित नियमों का सदैव पालन करें और उसके द्वारा प्रेय मार्ग और श्रेय मार्ग में अपनी उन्नति करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मन आचार्यस्य च विषय उच्यते।

पदार्थान्वयभाषाः -

(उरुव्यचसे) विद्यादिषु बहुव्याप्तये (महिने) महते (इन्द्राय) परमात्मने आचार्याय च, तयोः प्रसादायेत्यर्थः (विप्राः) विद्वांसो जनाः (सुवृक्तिम्) शोभनां क्रियाम् (ब्रह्म) ज्ञानसंग्रहं च (जनयन्त) जनयन्ति। (धीराः) प्रज्ञावन्तः ते (तस्य) इन्द्रस्य परमात्मनः आचार्यस्य वा (व्रतानि) नियमान् (न मिनन्ति) न भञ्जन्ति ॥२॥२

भावार्थभाषाः -

बुद्धिमद्भिर्जनैः परमात्मनाऽऽचार्येण च निर्धारिता नियमाः सदैव पालनीयास्तद्द्वारा च प्रेयोमार्गे श्रेयोमार्गे च स्वोन्नतिर्विधेया ॥२॥