वांछित मन्त्र चुनें
आर्चिक को चुनें

शा꣡क्म꣢ना शा꣣को꣡ अ꣢रु꣣णः꣡ सु꣢प꣣र्ण꣢꣫ आ यो म꣣हः꣡ शूरः꣢꣯ स꣣ना꣡दनी꣢꣯डः । य꣢च्चि꣣के꣡त꣢ स꣣त्य꣢꣫मित्तन्न मोघं꣣ व꣡सु꣢ स्पा꣣र्ह꣢मु꣣त꣢꣫ जेतो꣣त꣡ दाता꣢꣯ ॥१७८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥

मन्त्र उच्चारण
पद पाठ

शा꣡क्म꣢꣯ना । शा꣣कः꣢ । अ꣣रुणः꣢ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । आ । यः । म꣣हः꣢ । शू꣡रः꣢꣯ । स꣣ना꣢त् । अ꣡नी꣢꣯डः । अ । नी꣣डः । य꣢त् । चि꣣के꣡त꣢ । स꣣त्य꣢म् । इत् । तत् । न । मो꣡घ꣢꣯म् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । उ꣣त꣢ । जे꣡ता꣢꣯ । उ꣣त꣢ । दा꣡ता꣢꣯ ॥१७८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1783 | (कौथोम) 9 » 1 » 7 » 2 | (रानायाणीय) 20 » 2 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के गुण वर्णित हैं।

पदार्थान्वयभाषाः -

(शाक्मना) शक्ति से (शाकः) शक्तिमान्, (अरुणः) तेज से देदीप्यमान, (सुपर्णः) उत्कृष्ट पालनकर्ता इन्द्र जगदीश्वर (आ) हमारे पास आये, (यः) जो (महः) महान्, (शूरः) वीर (सनात्) सदा से (अनीडः) बिना घरवाला है। वह (यत् चिकेत) जो कुछ जानता है (तत् सत्यम् इत) वह सत्य ही होता है, (न मोघम्) असत्य नहीं। वह (स्पार्हम्) चाहने योग्य (वसु) आध्यात्मिक और भौतिक ऐश्वर्य का (उत जेता) विजेता भी होता है। (उत दाता) और दाता भी ॥२॥

भावार्थभाषाः -

जो इन्द्र परमेश्वर सर्वशक्तिमान्, तेजस्वी, मनस्वी, पालनकर्ता, पूर्णकर्ता, महान्, शूर, सत्य ज्ञानवाला, ऐश्वर्यशाली और ऐश्वर्य का दाता है, उसकी उपासना और उसका अभिनन्दन सबको करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रस्य परमात्मनो गुणा वर्ण्यन्ते।

पदार्थान्वयभाषाः -

(शाक्मना) शक्मना बलेन (शाकः) शक्तः, (अरुणः) आरोचमानः, (सुपर्णः) सुपालकः इन्द्रो जगदीश्वरः। [यः पिपर्ति पालयति पूरयति वा स पर्णः। ‘धापॄवस्यज्यतिभ्यो नः’ उ० ३।६ इति पिपर्तेर्नः प्रत्ययः।] (आ) अस्मान् आगच्छतु। [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] कीदृशः इन्द्रः ? (यः महः) महान्, (शूरः) वीरः, (सनात्) सदैव (अनीडः) अनिकेतश्च वर्तते। सः (यत् चिकेत) यत् जानाति (तत् सत्यम् इत्) तत् सत्यमेव भवति, (न मोघम्) असत्यं न। सः (स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं चैश्वर्यम् (उत जेता) अधिगन्तापि भवति (उत दाता) दातापि च भवति ॥२॥

भावार्थभाषाः -

य इन्द्रः परमेश्वरः सर्वशक्तिमांस्तेजस्वी मनस्वी पालयिता पूरयिता महान् शूरः सत्यज्ञानो वसुमान् वसुप्रदाता चास्ति स सर्वैरुपासनीयोऽभिनन्दनीयश्च ॥२॥