वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

स꣣मानो꣢꣫ अध्वा꣣ स्व꣡स्रो꣢रन꣣न्त꣢꣫स्तम꣣न्या꣡न्या꣢ चरतो दे꣣व꣡शि꣢ष्टे । न꣡ मे꣢थेते꣣ न꣡ त꣢स्थतुः सु꣣मे꣢के꣣ न꣢क्तो꣣षा꣢सा꣣ स꣡म꣢नसा꣣ वि꣡रू꣢पे ॥१७५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥१७५१॥

मन्त्र उच्चारण
पद पाठ

स꣣मानः꣢ । स꣣म् । आनः꣢ । अ꣡ध्वा꣢꣯ । स्व꣡स्रोः꣢꣯ । अ꣣नन्तः꣣ । अ꣣न् । अन्तः꣢ । तम् । अ꣣न्या꣡न्या꣢ । अ꣣न्या꣢ । अ꣣न्या꣢ । चरतः । देव꣡शि꣢ष्टे । दे꣣व꣢ । शि꣣ष्टेइ꣡ति꣢ । न । मे꣣थेतेइ꣡ति꣢ । न । त꣣स्थतुः । सुमे꣡के꣢ । सु꣣ । मे꣣के꣢꣯इ꣡ति꣢ । न꣡क्ता꣢꣯ । उ꣣षा꣡सा꣢ । स꣡म꣢꣯नसा । स । म꣣नसा । वि꣡रू꣢꣯पे । वि । रू꣣पेइ꣡ति꣢ ॥१७५१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1751 | (कौथोम) 8 » 3 » 14 » 3 | (रानायाणीय) 19 » 4 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(स्वस्रोः) रात्रि और उषा-रूप इन दोनों बहिनों का (समानः) एक ही (अनन्तः) अनन्त (अध्वा) मार्ग है। (तम्) उस आकाशरूप मार्ग पर (देवशिष्टे) जगदीश्वर के अनुशासन में रहती हुई (अन्यान्या) एक-दूसरी की गलबहियाँ लेकर (चरतः) विचर रही हैं। ये (सुमेके) भली-भाँति नियमों में बँधी हुई, (विरूपे) काले-गोरे विभिन्न रूपोंवाली और (समनसा) समान मन वालियों जैसी (नक्तोषासा) रात्रि और उषा (न मेथेते) एक-दूसरी की हिंसा नहीं करतीं, (न तस्थतुः) न कार्य से विरत होती हैं, प्रत्युत सृष्टि से लेकर विश्राम-प्रदान और प्रकाश-प्रदान-रूप अपने-अपने कार्य में संलग्न हैं ॥३॥ यहाँ रात्रि और उषा में बहिनों का आरोप होने से रूपक अलङ्कार है ॥ ‘समनसा’ में लुप्तोपमा है ॥३॥

भावार्थभाषाः -

रात्री और उषा के समान अपरा और परा विद्या को भी मनुष्य यदि सामञ्जस्यपूर्वक ग्रहण करें तो निश्चय ही अभ्युदय और निःश्रेयस की सिद्धि हो सकती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(स्वस्रोः) भगिन्योः अनयोः नक्तोषसोः (समानः) एक एव (अनन्तः) असीमः (अध्वा) मार्गः वर्तते। (तम्) आकाशरूपम् अध्वानम् (देवशिष्टे) जगदीश्वरेण अनुशिष्टे शिक्षिते (अन्यान्या) परस्परं सम्बद्धे (चरतः) विचरतः। इमे (सुमेके२) सुष्ठु नियमेषु प्रक्षिप्ते। [मेकः, डुमिञ् प्रक्षेपणे धातोर्बाहुलकादौणादिकः कन् प्रत्ययः। शोभनो मेकः नियमेषु प्रक्षेपणं ययोस्ते।] (विरूपे) कृष्णगौररूपविभिन्नवर्णे, (समनसा) समानमनस्के इव (नक्तोषसा) रात्र्युषसौ (न मेथेते) न परस्परं हिंस्तः। [मेथृ मेधाहिंसनयोः भ्वादिः] (न तस्थतुः) न कार्याद् विरमतः, प्रत्युत आसृष्टेः विश्रामप्रदानप्रकाशप्रदानरूपस्वस्व- कार्यसंलग्ने स्तः ॥३॥३ अत्र नक्तोषसोः स्वसृत्वारोपाद् रूपकालङ्कारः। ‘समनसा’ इति लुप्तोपमम् ॥३॥

भावार्थभाषाः -

नक्तोषर्वदपरापराविद्ये अपि मनुष्यैः सामञ्जस्येन गृह्येतां चेत्तर्हि निश्चयेनाभ्युदयनिःश्रेयससिद्धिर्भवितुं शक्नोति ॥३॥