वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वसुश्रुत आत्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣢सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१७३७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥१७३७॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣢꣯म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१७३७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1737 | (कौथोम) 8 » 3 » 10 » 1 | (रानायाणीय) 19 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ४२५ क्रमाङ्क पर व्याख्यात हो चुकी है। यहाँ अग्नि नाम से जगदीश्वर का परिचय प्रस्तुत करते हैं।

पदार्थान्वयभाषाः -

मैं (अग्निम्) अग्नि नामक जगदीश्वर (तं मन्ये) उसे मानता हूँ,(यः वसुः) जो धर्मात्माओं को निवास देनेवाला है, (अस्तं यम्) शरण-रूप जिसके पास (धेनवः) दुधारू गायें (यन्ति) मातृत्व की प्राप्ति के लिए पहुँचती हैं, (अस्तम्) शरण-रूप जिसके पास (आशवः) शीघ्रगामी (अर्वन्तः) घोड़े (यन्ति) वेग की प्राप्ति के लिए पहुँचते हैं, (अस्तम्) शरण-रूप जिसके पास (नित्यासः) अनादि और अनन्त (वाजिनः) जीवात्मा (यन्ति) बल के लिए पहुँचते हैं। हे अग्ने जगदीश्वर ! आप (स्तोतृभ्यः) स्तोताओं को, आपके गुण-कर्म-स्वभाव का कीर्तन करनेवाले मनुष्यों को (इषम्) अभीष्ट अभ्युदय और निःश्रेयस रूप फल (आ भर) प्रदान करो ॥१॥

भावार्थभाषाः -

सभी अपनी-अपनी शक्ति को प्राप्त करने के लिए जिसकी शरण में पहुँचते हैं, वह परमेश्वर ही मुख्यतः अग्निशब्दवाच्य है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४२५ क्रमाङ्के व्याख्यातपूर्वा। अत्राग्निनाम्ना जगदीश्वरस्य परिचयः प्रस्तूयते।

पदार्थान्वयभाषाः -

अहम् (अग्निम्) अग्निशब्दवाच्यं जगदीश्वरम् (तं मन्ये) तं जानामि (यः वसुः) यः धर्मात्मनां निवासको वर्तते। [वासयतीति वसुः। वस निवासे।] (अस्तम् यम्) शरणरूपं यम्। [अस्तमिति गृहनाम। निघं० ३।४।] (धेनवः) पयस्विन्यो गावः (यन्ति) मातृत्वप्राप्त्यर्थं गच्छन्ति, (अस्तम्) शरणरूपं यम् (आशवः) शीघ्रगामिनः (अर्वन्तः) अश्वाः (यन्ति) वेगप्राप्त्यर्थं गच्छन्ति, (अस्तम्) शरणरूपं यम् (नित्यासः) अनाद्यनन्ताः (वाजिनः) बलवन्तो जीवात्मानः (यन्ति) बलप्राप्त्यर्थं गच्छन्ति। हे अग्ने जगदीश्वर ! त्वम् (स्तोतृभ्यः) स्तावकेभ्यः, त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥१॥२

भावार्थभाषाः -

सर्वेऽपि स्वस्वशक्तिप्राप्त्यर्थं यमुपगच्छन्ति स परमेश्वर एव मुख्यतोऽग्निशब्दवाच्योऽस्ति ॥१॥