वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥१७३४॥

मन्त्र उच्चारण
पद पाठ

अ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1734 | (कौथोम) 8 » 3 » 9 » 1 | (रानायाणीय) 19 » 2 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में प्राण-अपान का विषय कहते हैं।

पदार्थान्वयभाषाः -

हे (दस्रा) दोषों का क्षय करनेवाले (अश्विना) शरीर में व्याप्त प्राणापानो ! (अस्मत्) हमारा (वर्तिः) घर (आ) चारों ओर से (गोमत्) धेनुओं से युक्त और (हिरण्यवत्) सुवर्ण आदि धनों से युक्त होवे, इस हेतु से तुम (समनसा) मन से संयुक्त होकर (रथम्) हमारे शरीर-रूप रथ को (अर्वाक्) अनुकूल रूप में (नियच्छतम्) नियन्त्रित करो ॥१॥

भावार्थभाषाः -

देह के स्वस्थ होने पर ही पुरुषार्थ करके गाय, सुवर्ण आदि धन प्राप्त किये जा सकते हैं और स्वास्थ्य प्राप्त करने का प्राणायाम मुख्य साधन है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ प्राणापानविषयमाह।

पदार्थान्वयभाषाः -

हे (दस्रा) दस्रौ दोषाणामुपक्षेतारौ (अश्विना) शरीरव्याप्तौ प्राणापानौ ! (अस्मत्) अस्माकम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति षष्ठ्या लुक्।] (वर्तिः१) गृहम् (आ) समन्तात् (गोमत्) गोभिर्युक्तम्, (हिरण्यवत्) सुवर्णादिभिर्धनैश्च युक्तं भवेदिति हेतोः, युवाम् (समनसा) समनसौ मनसा संयुक्तौ भूत्वा (रथम्) अस्माकं देहरूपं शकटम् (अर्वाग्) अनुकूलं यथा स्यात्तथा (नि यच्छतम्) नियन्त्रितं कुरुतम् ॥१॥

भावार्थभाषाः -

देहे स्वस्थे सत्येव पुरुषार्थं कृत्वा गोहिरण्यादीनि धनानि प्राप्तुं शक्यन्ते, स्वास्थ्यप्राप्तेश्च प्राणायामो मुख्यं साधनम् ॥१॥