वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: विरूप आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ऊ꣣र्ज्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे꣣ऽग्निं꣡ पा꣢व꣣क꣡शो꣢चिषम् । अ꣣स्मि꣢न्य꣣ज्ञे꣡ स्व꣢ध्व꣣रे꣢ ॥१७१२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥१७१२॥

मन्त्र उच्चारण
पद पाठ

ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । अ꣣ग्नि꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣢ । शो꣣चिषम् । अस्मि꣢न् । य꣣ज्ञे꣢ । स्व꣣ध्वरे꣢ । सु꣣ । अध्वरे꣡ ॥१७१२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1712 | (कौथोम) 8 » 3 » 1 » 2 | (रानायाणीय) 19 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर को पुकारा गया है।

पदार्थान्वयभाषाः -

मैं (अस्मिन्) इस (स्वध्वरे) शुभ अहिंसाव्रताचारवाले (यज्ञे) जीवन-यज्ञ में (ऊर्जः) आत्मबल और प्राणशक्ति को (नपातम्) न गिरने देनेवाले, प्रत्युत बढ़ानेवाले, (पावकशोचिषम्) शोधक ज्योतिवाले (अग्निम्) अग्रनायक परमेश्वर को (आहुवे) पुकारता हूँ ॥२॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि वे परमात्मा की उपासना से सत्प्रेरणा लेकर अपने जीवन को पवित्र और उन्नत करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेशमाह्वयति।

पदार्थान्वयभाषाः -

अह्म् (अस्मिन्) एतस्मिन् (स्वध्वरे) शोभनः अध्वरः अहिंसाव्रताचारः यस्मिन् तादृशे (यज्ञे) जीवनयज्ञे (ऊर्जः) आत्मबलस्य प्राणशक्तेश्च। [ऊर्ज बलप्राणनयोश्चुरादिः।] (नपातम्) न पातयितारम्, प्रत्युत वर्धकम् (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेशम् (आहुवे) आह्वयामि ॥२॥

भावार्थभाषाः -

मानवाः परमात्मोपासनया सत्प्रेरणां गृहीत्वा स्वकीयं जीवनं पावयन्तामुन्नयन्तां च ॥२॥