वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: मेध्यातिथिः काण्वः छन्द: बृहती स्वर: मध्यमः काण्ड:

य꣢ उ꣣ग्रः꣡ सन्ननि꣢꣯ष्टृतः स्थि꣣रो꣡ रणा꣢꣯य꣣ स꣡ꣳस्कृ꣢तः । य꣡दि꣢ स्तो꣣तु꣢र्म꣣घ꣡वा꣢ शृ꣣ण꣢व꣣द्ध꣢वं꣣ ने꣡न्द्रो꣢ योष꣣त्या꣡ ग꣢मत् ॥१६९८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

य उग्रः सन्ननिष्टृतः स्थिरो रणाय सꣳस्कृतः । यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥१६९८॥

मन्त्र उच्चारण
पद पाठ

यः । उ꣣ग्रः꣢ । सन् । अ꣡नि꣢꣯ष्टृतः । अ । नि꣣ष्टृतः । स्थिरः꣢ । र꣡णा꣢꣯य । स꣡ꣳस्कृ꣢꣯तः । सम् । कृ꣣तः । य꣡दि꣢ । स्तो꣣तुः꣢ । म꣣घ꣡वा꣢ । शृ꣣ण꣡व꣢त् । ह꣡व꣢꣯म् । न । इ꣡न्द्रः꣢꣯ । यो꣣षति । आ꣢ । ग꣣मत् ॥१६९८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1698 | (कौथोम) 8 » 2 » 15 » 3 | (रानायाणीय) 18 » 3 » 6 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(यः) जो इन्द्र जगदीश्वर (उग्रः सन्) अधार्मिकों के लिए प्रचण्ड होता हुआ (अनिष्टृतः) उनसे अहिंसित रहता है और (स्थिरः) अविचल होता हुआ (रणाय) असुरों के साथ युद्ध के लिए (संस्कृतः) सज्जित हो जाता है, वह (मघवा) ऐश्वर्यवान् (इन्द्रः) जगदीश्वर (यदि) यदि (स्तोतुः) उपासक के (हवम्) आह्वान को (शृणवत्) सुन ले, तो (न योषति) उससे अलग न खड़ा रहे, प्रत्युत (आ गमत्) उसके अन्तःकरण में आ जाए ॥३॥

भावार्थभाषाः -

उपासक के हृदय से निकली हुई पुकार को जगदीश्वर अवश्य सुनता है और दस्युओं के साथ युद्ध में उसे बल देकर उसकी सहायता करता है ॥३॥ इस खण्ड में परमात्मा, जीवात्मा, उपास्य-उपासक का सम्बन्ध, आत्मा और मन, इन विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ अठारहवें अध्याय में तृतीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(यः) इन्द्रो जगदीश्वरः (उग्रः सन्) अधार्मिकाणां कृते प्रचण्डः सन् (अनिष्टृतः) तैः अनुपहिंसितो भवति। [स्तृतः इत्यत्र स्तृणातिर्हन्तिकर्मा। निघं० २।१९। निपूर्वो निष्टृतः, न निष्टृतः अनिष्टृतः।] अपि च, (स्थिरः) अविचलः सन् (रणाय) असुरैः सह युद्धाय (संस्कृतः) सज्जितो जायते, सः (मघवा) ऐश्वर्यवान्(इन्द्रः) जगदीश्वरः (यदि) चेत् (स्तोतुः) उपासकस्य (हवम्) आह्वानम् (शृणवत्) शृणुयात्, तर्हि (न योषति) पृथक् न तिष्ठेत्।[यु मिश्रणामिश्रणयोः, लेटि सिबागमे अडागमे च तिपि रूपम्।] प्रत्युत (आ गमत्) तस्यान्तःकरणम् उपागच्छेत् ॥३॥

भावार्थभाषाः -

उपासकस्य हृदयान्निःसृतमाह्वानं जगदीश्वरोऽवश्यं शृणोति, दस्युभिः सह युद्धे च तस्मै बलं दत्त्वा तस्य साहाय्यं करोति ॥३॥ अस्मिन् खण्डे परमात्मो जीवात्मन उपास्योपासकसम्बन्ध- स्याऽऽत्ममनसोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥