वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣣य꣡मे꣢नमि꣣दा꣡ ह्योऽपी꣢꣯पेमे꣣ह꣢ व꣣ज्रि꣡ण꣢म् । त꣡स्मा꣢ उ अ꣣द्य꣡ सव꣢꣯ने सु꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत श्रु꣣ते꣢ ॥१६९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१६९१॥

मन्त्र उच्चारण
पद पाठ

व꣣य꣢म् । ए꣣नम् । इदा꣢ । ह्यः । अ꣡पी꣢꣯पेम । इ꣣ह꣢ । व꣣ज्रि꣡ण꣢म् । त꣡स्मै꣢꣯ । उ꣣ । अद्य꣢ । अ꣣ । द्य꣢ । स꣡व꣢꣯ने । सु꣣त꣢म् । भ꣣र । आ꣢ । नू꣣न꣢म् । भू꣣षत । श्रुते꣢ ॥१६९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1691 | (कौथोम) 8 » 2 » 13 » 1 | (रानायाणीय) 18 » 3 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में २७२ क्रमाङ्क पर परमात्मा और राजा के विषय में की जा चुकी है। यहाँ जीवात्मा का विषय है।

पदार्थान्वयभाषाः -

(वयम्) हम कर्मयोगी लोगों ने (एनम्) इस (वज्रिणम्) वाणी-रूप वज्र से युक्त अपने अन्तरात्मा को (इदा) इस काल में और(ह्यः) बीते काल में (इह) इस जीवन-यज्ञ में (अपीपेम) बढ़ाया है। हे भाई ! तू भी (तस्मै उ) उस अन्तरात्मा के लिए (अद्य) आज (सवने) कर्मयोग-रूप यज्ञ में (सुतम्) अभिषुत वीर रस को (भर) अर्पित कर। हे साथियो ! तुम सभी (नूनम्) निश्चय ही(श्रुते) शास्त्र-ज्ञान में, अपने अन्तरात्मा को (आभूषत) अलङ्कृत करो ॥१॥

भावार्थभाषाः -

सब मनुष्यों को चाहिए कि अपने अन्तरात्मा को उद्बोधन देकर वीरता पूर्ण कर्म करें और विविध विद्याओं के ज्ञान का सञ्चय करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २७२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

(वयम्) कर्मयोगिनो जनाः (एनम्) एतम् (वज्रिणम्) वाग्वज्रयुक्तं स्वान्तरात्मानम् (इदा) अस्मिन् काले (ह्यः) गते च काले (इह) जीवनयज्ञे (अपीपेम) अवर्धयाम। [ओप्यायी वृद्धौ, प्यायः पी आदेशः।] हे भ्रातः ! त्वमपि (तस्मै उ) तस्मै अन्तरात्मने खलु (अद्य) अस्मिन् दिने (सवने) कर्मयोगयज्ञे(सुतम्) अभिषुतं वीररसम् (भर) अर्पय। हे सखायः ! यूयं सर्वेऽपि (नूनम्) निश्चयेन (श्रुते) शास्त्रज्ञाने, स्वान्तरात्मानम्(आ भूषत) अलङ्कुरुत ॥१॥

भावार्थभाषाः -

सर्वैर्जनैः स्वान्तरात्मानमुद्बोध्य वीरकर्माणि कर्तव्यानि विविधविद्यानां ज्ञानं च सञ्चेतव्यम् ॥१॥