वांछित मन्त्र चुनें
आर्चिक को चुनें

वि꣡भू꣢तरातिं विप्र चि꣣त्र꣡शो꣢चिषम꣣ग्नि꣡मी꣢डिष्व य꣣न्तु꣡र꣢म् । अ꣣स्य꣡ मेध꣢꣯स्य सो꣣म्य꣡स्य꣢ सोभरे꣣ प्रे꣡म꣢ध्व꣣रा꣢य꣣ पू꣡र्व्य꣢म् ॥१६८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥१६८८॥

मन्त्र उच्चारण
पद पाठ

वि꣡भू꣢꣯तरातिम् । वि꣡भू꣢꣯त । रा꣡तिम् । विप्र । वि । प्र । चित्र꣡शो꣢चिषम् । चि꣣त्र꣢ । शो꣣चिषम् । अग्नि꣢म् । ई꣣डिष्व । यन्तु꣡र꣢म् । अ꣣स्य꣢ । मे꣡ध꣢꣯स्य । सो꣣म्य꣡स्य꣢ । सो꣣भरे । प्र꣢ । ई꣣म् । अध्वरा꣡य꣢ । पू꣡र्व्य꣢꣯म् ॥१६८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1688 | (कौथोम) 8 » 2 » 11 » 2 | (रानायाणीय) 18 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर परमात्मा की स्तुति का विषय है।

पदार्थान्वयभाषाः -

हे (सोभरे) भले प्रकार स्तोत्रों का उपहार लानेवाले (विप्र) विद्वन् ! तू (विभूतरातिम्) व्यापक दानवाले, (चित्रशोचिषम्) अद्भुत तेजवाले, (अस्य) इस (सोम्यस्य) ब्रह्मानन्द-रूप सोम के सम्पादक (मेधस्य) उपासना-यज्ञ का (यन्तुरम्) नियन्त्रण करनेवाले, (पूर्व्यम्) सनातन (ईम्) इस (अग्निम्) अग्रनेता जगदीश्वर के (अध्वराय) जीवन-यज्ञ की सफलता के लिए (प्र ईडिष्व) भली-भाँति स्तुति का पात्र बना ॥२॥

भावार्थभाषाः -

जीवन-यज्ञ की पूर्णता के लिए मनुष्यों को उपासना-यज्ञ का अनुष्ठान करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मस्तुतिविषयमाह।

पदार्थान्वयभाषाः -

हे (सोभरे) सुष्ठु स्तोमानाम् आहर्तः [सुष्ठु आहरति स्तोमान् इति सोहरिः, स एव सोभरिः ‘हृग्रहोर्भश्छन्दसि’। वा० ८।२।३५ इति हस्य भः।] (विप्र) विद्वन् ! (विभूतरातिम्) व्यापकदानम्, (चित्रशोचिषम्) अद्भुतदीप्तिम्, (अस्य) एतस्य (सोम्यस्य) ब्रह्मानन्दरूपसोमसम्पादिनः (मेधस्य) उपासनायज्ञस्य(यन्तुरम्) यन्तारम्, (पूर्व्यम्) सनातनम् (ईम्) एनम् (अग्निम्) अग्रनेतारं जगदीश्वरम् (अध्वराय) जीवनयज्ञस्य साफल्याय (प्र ईडिष्व) प्रकर्षेण स्तुहि ॥२॥

भावार्थभाषाः -

जीवनयज्ञस्य पूर्णतायै मनुष्यैरुपासनायज्ञोऽनुष्ठेयः ॥२॥