वांछित मन्त्र चुनें
आर्चिक को चुनें

तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१६८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥१६८७॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । गू꣢꣯र्धय । स्व꣡र्णरम् । स्वः꣡ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣡म् । ऊ꣣हिषे ॥१६८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1687 | (कौथोम) 8 » 2 » 11 » 1 | (रानायाणीय) 18 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में १०९ क्रमाङ्क पर व्याख्या की जा चुकी है। यहाँ परमात्मा की स्तुति का विषय कहते हैं।

पदार्थान्वयभाषाः -

हे मानव ! तू (तम्) उस प्रसिद्ध, (स्वर्णरम्) ब्रह्मानन्द वा दिव्य प्रकाश को प्राप्त करानेवाले जगन्नायक परमात्मा की(गूर्धय) अर्चना कर। (देवासः) विद्वान्, दिव्य गुणोंवाले लोग, उस (देवम्) प्रकाशक, (अरतिम्) सबके स्वामी जगदीश्वर को (दधन्विरे) अपने आत्मा में धारण करते हैं। हे ज्योतिर्मय देव ! आप (देवत्रा) विद्वान् जनों में (हव्यम्) देने योग्य सद्गुण-समूह को (ऊहिषे) प्राप्त कराओ ॥१॥

भावार्थभाषाः -

जो मनुष्य श्रेष्ठ गुण-कर्म-स्वभाववाले परमेश्वर की उपासना करते हैं, वे स्वयं भी वैसे हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १०९ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमात्मस्तुतिविषय उच्यते।

पदार्थान्वयभाषाः -

हे मानव ! त्वम् (तम्) प्रसिद्धम्, (स्वर्णरम्) ब्रह्मानन्दस्य दिव्यप्रकाशस्य वा प्रापयितारम् अग्निम् जगन्नायकं परमात्मानम् (गूर्धय) अर्च। [गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४] (देवासः) विद्वांसो दिव्यगुणा जनाः, तम् (देवम्) प्रकाशकम्, (अरतिम्) सर्वेषां स्वामिनम् अग्निं जगदीश्वरम्(दधन्विरे) आत्मनि धारयन्ति। हे अग्ने ज्योतिर्मय देव ! त्वम्(देवत्रा) देवेषु विद्वज्जनेषु (हव्यम्) दातव्यं सद्गुणसमूहम्(ऊहिषे) वह, प्रापय ॥१॥

भावार्थभाषाः -

ये मनुष्याः सद्गुणकर्मस्वभावं परमेश्वरमुपासते ते स्वयमपि तादृशा जायन्ते ॥१॥