वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: विश्वमना वैयश्वः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥१६८६॥

मन्त्र उच्चारण
पद पाठ

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1686 | (कौथोम) 8 » 2 » 10 » 3 | (रानायाणीय) 18 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जगदीश्वर को बुलाते हैं।

पदार्थान्वयभाषाः -

हे साथियो ! (श्रवस्यवः) कीर्ति के इच्छुक हम (वः) तुम्हारे(वाजानाम्) बल, विज्ञान, अन्न, धन आदियों के (पतिम्) स्वामी वा पालनकर्ता और (अप्रायुभिः) बिना प्रमाद के किये जानेवाले(यज्ञेभिः) सृष्टि के उत्पादन, धारण, पालन, न्याय आदि यज्ञों से(वावृधेन्यम्) बढ़ी हुई महिमावाले (तम्) उस इन्द्र जगदीश्वर को(अहूमहि) बुलाते हैं ॥३॥

भावार्थभाषाः -

सबको चाहिए कि संसार में विद्यमान सब ऐश्वर्यों के स्वामी, सदा परोपकाररूप यज्ञ में संलग्न, महामहिम, राजराजेश्वर जगदीश को पुकारें तथा उसकी स्तुति और उपासना करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरमाह्वयति।

पदार्थान्वयभाषाः -

हे सखायः ! (श्रवस्यवः) कीर्त्यभिलाषुका वयम् (वः) युष्माकम् (वाजानाम्) बलविज्ञानधनान्नादीनाम् (पतिम्) स्वामिनं पालकं वा, किञ्च (अप्रायुभिः) अप्रमादयुक्तैः।[अप्रायुवोऽप्रमाद्यन्तः निरु० ४।१९।] (यज्ञेभिः) सृष्ट्युत्पत्तिधारणपालनन्यायादिभिः (वावृधेन्यम्) परिवृद्धमहिमानम् (तम्) इन्द्रं जगदीश्वरम्, वयम् (अहूमहि) आह्वयामः। [ह्वयतेर्लुङि ‘बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणम्] ॥३॥

भावार्थभाषाः -

जगति विद्यमानानां सर्वेषामैश्वर्याणां स्वामी, नित्यं परोपकारयज्ञे संलग्नो महामहिमा राजराजेश्वरो जगदीशः सर्वैः सश्रद्धमाह्वातव्यः स्तोतव्य उपासनीयश्च ॥३॥