वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: विश्वमना वैयश्वः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

ए꣢दु꣣ म꣡धो꣢र्म꣣दि꣡न्त꣢रꣳ सि꣣ञ्चा꣡ध्व꣢र्यो꣣ अ꣡न्ध꣢सः । ए꣣वा꣢꣫ हि वी꣣र꣡ स्तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥१६८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीर स्तवते सदावृधः ॥१६८४॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इत् । उ꣣ । म꣡धोः꣢꣯ । म꣣दि꣡न्त꣢रम् । सि꣣ञ्च꣢ । अ꣣ध्वर्यो । अ꣡न्ध꣢꣯सः । ए꣣व꣢ । हि । वी꣣र꣢ । स्त꣡व꣢꣯ते । स꣣दा꣡वृ꣢धः । स꣣दा꣢ । वृ꣣धः ॥१६८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1684 | (कौथोम) 8 » 2 » 10 » 1 | (रानायाणीय) 18 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३८५ क्रमाङ्क पर मानव को सम्बोधित की गयी थी। यहाँ परमेश्वर को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) ब्रह्माण्ड-यज्ञ के सञ्चालक इन्द्र परमात्मन् ! आप(मधोः) मधुर (अन्धसः) आनन्द के (मदिन्तरम्) अतिशय तृप्ति देनेवाले रस को (इत्) निश्चय ही (आ सिञ्च उ) उपासक के अन्तरात्मा में सींचो। (एव हि) इसी प्रकार (वीरः) शूरवीर उपासक (सदावृधः) सदा उन्नत होता हुआ (स्तवते) प्रशंसा पाता है ॥१॥

भावार्थभाषाः -

ब्रह्मानन्द-रस से पूर्णतः तृप्त हुआ उपासक सदा वृद्धि और उन्नति पाता हुआ सबका प्रशंसापात्र होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३८५ क्रमाङ्के मानवं संबोधिता। अत्र परमेश्वरः सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) ब्रह्माण्डयज्ञस्य सञ्चालक इन्द्र परमात्मन् ! त्वम् (मधोः) मधुरस्य (अन्धसः) आनन्दस्य (मदिन्तरम्) अतिशयेन तृप्तिकरं रसम् (इत्) निश्चयेन (आ सिञ्च उ) उपासकस्य अन्तरात्मं क्षारय खलु। (एव हि) एवमेव(वीरः) शूरः उपासकः (सदावृधः) सदा वृद्धः सन् (स्तवते) स्तूयते, प्रशस्यते ॥१॥

भावार्थभाषाः -

ब्रह्मानन्दरसेन संतृप्तः खलूपासको नित्यं वृद्धिमुन्नतिं च प्राप्नुवन् सर्वेषां प्रशंसाभाजनं जायते ॥१॥